________________
१०-C
O
उत्तराध्य द्वितीयमस्येति कर्मात्मद्वितीयः 'अवशः' अखतन्त्रः प्रकर्षेण याति-प्राप्नोति प्रयाति, कं ?-'परम्' अन्यं 'भवं' जन्म, चित्रसंभूबृहद्वृत्तिः 'सुंदर'त्ति विन्दुलोपात् 'सुन्दरं' वर्गादि 'पापकं वा नरकादि, स्वकृतकर्मानुरूपमिति भावः ॥ तत्र किमन्यदर्श
तीयाध्य. निनामिव सशरीर एव भवान्तरं यात्युत अन्यथेति ?, उच्यते, औदारिकशरीरापेक्षयाऽशरीर एव, तर्हि तत्त्यक्त्वे॥३८९॥ त्यत्र का वार्तेत्याह-'तद्' इति यत्तेन त्यक्तम् 'एकम्' अद्वितीयं तद्वितीयस्य जन्तोरन्यत्र सङ्क्रमणात् तुच्छम्
असारमत एव कुत्सितं शरीरं शरीरकम् , अनयोस्तु विशेषणसमासः, 'से' तस्य भवान्तरगतस्य संबन्धि चीयन्ते
मृतकदहनाय इन्धनानि अस्यामिति चितिः-काष्ठरचनात्मिका तस्यां गतं-स्थितं चितिगतं दग्ध्या 'तुः' पूरणे है पावकेन' अग्निना भार्या च पुत्रोऽपि च ज्ञातयश्च दातारम्' अभिलपितवस्तुसम्पादयितारमन्यम् 'अनुसङ्कामन्ति'
उपसर्पन्ति, ते हि गृहमनेनावरुद्धमास्त इति तद्वहिनिष्काश्य जनलजादिना च भस्मसात्कृत्य कृत्वा च लौकिककृ. त्यान्याक्रन्द्य च कतिचिद्दिनानि पुनः खार्थतत्परतया तथाविधमन्यमेवानुवर्तन्ते, न तु तत्प्रवृत्तिमपि पृच्छन्ति, आस्तां तदनुगमनमित्यभिप्राय इति सूत्रद्वयार्थः ॥ किञ्चउवणिजई जीवियमप्पमायं, यण्णं जरा हरइ नरस्स रायं।
॥३८९: पंचालराया! वयणं सुणाहि, मा कासि कम्माई महालयाई ॥२६॥ 'उपनीयते' ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिः 'जीवितम्' आयुः 'अप्रमादं' प्रमादं विनैव, आवीचीमर-12
DELCOct
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org