SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३८८॥ शशिनृपतिवत्किं न मया तदैव सदनुष्ठानमनुष्ठितमिति खिद्यत एवाधर्मकारीति सूत्रार्थः॥ स्यादेततू-मृत्युमुखो चित्रसंभूपनीतस्य परत्र वा दुःखाभिहतस्य खजनादयस्त्राणाय भविष्यन्ति, ततो न शोचिष्यन्ते इत्याशङ्कयाह तीयाध्य. जहेह सीहो व मियं गहाय, मच्चू नरं नेइ हु अंतकाले। न तस्स माया व पिया व भाया, कालंमि तंमंसहरा भवंति ॥ २२ ॥ न तस्स दुक्खं विभयंति नायओ, न मित्तवग्गा न सुआ न बंधवा । इको सयं पचणुहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ २३ ॥ | 'यथे' त्यौपम्ये 'इहे'ति लोके 'सिंहः' मृगपतिः, वेति पूरणे, यद्वा वाशब्दोऽयं विकल्पार्थे, ततो व्याघ्रादिर्वा | 'मृग' कुरङ्ग 'गृहीत्वा' उपादाय प्रक्रमात्खमुखं परलोकं वा नयतीति सम्बन्धः, एवं 'मृत्युः कृतान्तः 'नरं' पुरुष नयति 'हुः' अवधारणे, ततो नयत्येव, कदा ?-अन्तकाले जीवितव्यावसानसमये, किमुक्तं भवति ?-यथाऽसौ |सिंहेन नीयमानो न तस्मै अलम, एवमयमपि जन्तुर्मुत्युना, कदाचित्खजनस्तत्र साहाय्यं करिष्यत्यत आह-न तस्यमृत्युना नीयमानस्य माता वा पिता वा 'भाय'त्ति वाशब्दस्यह गम्यमानत्वाद्धाता वा 'काले तस्मिन्' जीविता- ॥३८८॥ न्तरूपे अंश-प्रक्रमाजीवितव्यभागं धारयन्ति-मृत्युना नीयमानं रक्षन्तीत्यंशधराः, यथा हि नृपादौ खजनसवेखमपहरति खद्रविणदानतः खजनादिभिस्तद्रक्ष्यते नैवं खजीवितव्यांशदानतस्तजीवितं मृत्युना नीयमानम्, उक्त Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy