________________
| कारितसुवर्णस्थगित शिलापुत्रकाभरणवत्, सर्वे 'कामा' शब्दादयो 'दुःखावहाः' मृगादीनामिवायतौ दुःखावासिहेतुत्वात्, मत्सरेर्ष्याविषादादिभिश्चित्तव्याकुलत्वोत्पादकत्वान्नरकादिहेतुत्वाश्चेति । तथा बालानां - विवेकरहि - | तानामभिरामाः - चित्ताभिरतिहेतवो ये तेषु 'दुःखावहेषु' उक्तन्यायेन दुःखप्रापकेषु न तत्सुखं 'कामगुणेषु' मनो| ज्ञशब्दादिषु, सेव्यमानेष्विति शेषः, 'राजन् !' पृथ्वीपते ! 'विरत्तकामाणं' ति प्राग्वत्, कामविरक्तानां विषयपराड्युखानां तप एव धनं येषां ते तपोधनास्तेषां यत्सुखमिति संबन्धः, 'भिक्षूणां यतीनां शीलगुणयोर्वा सूत्रत्वाद् | 'रतानां' आसक्तानामिति सूत्रद्वयार्थः ॥ वालेत्यादिसूत्रं चूर्णिकृता न व्याख्यातं, क्वचित्तु दृश्यत इत्यस्माभिरुन्नीतं ॥ | सम्प्रति धर्मफलोपदर्शनपुरःसरमुपदेशमाह
Jain Education International
नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं ।
जहिं वयं सव्वजणस्स वेसा, वसीअ सोवागनिवेसणेसु ॥ १८ ॥ तीसे अ जाई उ पावियाए, वुच्छा मु सोवागनिवेसणेसुं । सव्वस्स लोगस्स दुर्गुछणिज्जा, इहं तु कम्माई पुरेकडाई ॥ १९ ॥ सो दाणि सिं राय ! महाणुभागो महिडिओ पुण्णफलोववेओ । चइत्तु भोगाई असासयाई, आयाणहेउ अभिनिक्खमाहि ॥ २० ॥
For Personal & Private Use Only
www.jainelibrary.org