________________
1464
उत्तराध्य. तं पुव्वनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिर्छ ।
चित्रसंभूधम्मस्सिओ तस्स हियाणुपेही, चित्तो इमं वयणमुदाहरित्था ॥१५॥ बृहद्धृत्तिः
'त' ब्रह्मदत्तं 'पूर्वस्नेहेन' जन्मान्तरप्ररूढप्रणयेन 'कृतानुरागं' विहिताभिष्वङ्गं 'नराधिपं राजानं 'कामगुणेषु' तीयाध्य, ॥३८६॥ अभिलष्यमाणशब्दादिषु 'गृद्धम्' अभिकालान्वितं 'धर्माश्रितः' धर्मस्थितः 'तस्य' इति चक्रिणः हितं-पथ्यम् |
||अनुप्रेक्षते-पर्यालोचयतीत्येवंशीलो हितानुप्रेक्षी-कथं नु नामास्य हितं स्यादिति विचिन्तनपरश्चित्रजीवयतिरिदं वाक्यं |
पाठान्तरतो वचनं वा 'उदाहरित्थ'त्ति 'उदाहृतवान्' उक्तवानिति सूत्रार्थः ॥ किं तदुदाहृतवानित्याह____ सब्वं विलवियं गीयं, सव्वं न विडंबणा । सव्वे आभरणा भारा, सव्वे कामा दुहावहा ॥ १६ ॥
बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं!।
विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥१७॥ । 'सर्वम्' अशेषं विलपितमिव विलपितं निरर्थकतया रुदितयोनितया च, तत्र निरर्थकतया मत्तबालकगीत-- वत् रुदितयोनितया च विरहावस्थमृतप्रोषितभर्तृकागीतवत् , किमित्याह-'गीतं' गानं, तथा सर्व 'नृत्यं गात्र-18
॥३८६॥ ४ विक्षेपणरूपं विडम्बितमिव विडम्बितं, यथा हि यक्षाविष्टः पीतमद्यादिर्वा यतस्ततो हस्तपादादीन् विक्षिपति, एवं है।
नृत्यन्नपीति, तथा सर्वाणि 'आभरणानि' मुकुटाङ्गदादीनि 'भारा' तत्त्वतो भाररूपत्वात्तेषां, तथाविधवनिताभर्तृ
सा Jain Education International
For Personal & Private Use Only
R
ainelibrary.org