SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ 1464 उत्तराध्य. तं पुव्वनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिर्छ । चित्रसंभूधम्मस्सिओ तस्स हियाणुपेही, चित्तो इमं वयणमुदाहरित्था ॥१५॥ बृहद्धृत्तिः 'त' ब्रह्मदत्तं 'पूर्वस्नेहेन' जन्मान्तरप्ररूढप्रणयेन 'कृतानुरागं' विहिताभिष्वङ्गं 'नराधिपं राजानं 'कामगुणेषु' तीयाध्य, ॥३८६॥ अभिलष्यमाणशब्दादिषु 'गृद्धम्' अभिकालान्वितं 'धर्माश्रितः' धर्मस्थितः 'तस्य' इति चक्रिणः हितं-पथ्यम् | ||अनुप्रेक्षते-पर्यालोचयतीत्येवंशीलो हितानुप्रेक्षी-कथं नु नामास्य हितं स्यादिति विचिन्तनपरश्चित्रजीवयतिरिदं वाक्यं | पाठान्तरतो वचनं वा 'उदाहरित्थ'त्ति 'उदाहृतवान्' उक्तवानिति सूत्रार्थः ॥ किं तदुदाहृतवानित्याह____ सब्वं विलवियं गीयं, सव्वं न विडंबणा । सव्वे आभरणा भारा, सव्वे कामा दुहावहा ॥ १६ ॥ बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं!। विरत्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥१७॥ । 'सर्वम्' अशेषं विलपितमिव विलपितं निरर्थकतया रुदितयोनितया च, तत्र निरर्थकतया मत्तबालकगीत-- वत् रुदितयोनितया च विरहावस्थमृतप्रोषितभर्तृकागीतवत् , किमित्याह-'गीतं' गानं, तथा सर्व 'नृत्यं गात्र-18 ॥३८६॥ ४ विक्षेपणरूपं विडम्बितमिव विडम्बितं, यथा हि यक्षाविष्टः पीतमद्यादिर्वा यतस्ततो हस्तपादादीन् विक्षिपति, एवं है। नृत्यन्नपीति, तथा सर्वाणि 'आभरणानि' मुकुटाङ्गदादीनि 'भारा' तत्त्वतो भाररूपत्वात्तेषां, तथाविधवनिताभर्तृ सा Jain Education International For Personal & Private Use Only R ainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy