________________
उत्तराध्य. बृहद्वृत्तिः ॥२४३॥
RECORRECAS
सम्भोगजनिता चित्तप्रहृत्तिः, तस्यायमाशयः-कथं दृष्टपरित्यागतोऽदृष्टपरिकल्पनयाऽऽत्मानं विप्रलभेयमिति सूत्रार्थः ।। अकाम॥५॥ पुनस्तदाशयमेवाभिव्यजयितुमाह
मरणाध्य. हत्थागया इमे कामा, कालिया जे अणागया। को जाणइ परे लोए ?, अत्थि वा नत्थि वा पुणो॥६॥ | व्याख्या-हसन्ति तेनावृत्य मुखं प्रन्ति वा घात्यमनेनेति हस्तस्तम् आगताः-प्राप्ताः हस्तागताः, उपमार्थोऽत्र । गम्यते, ततो हस्तागता इव खाधीनतया, क एते ?-'इमे' प्रत्यक्षोपलभ्यमानाः काम्यन्त इति कामाः-शब्दादयः, कदाचिदागामिनोऽप्येवंविधा एव स्युरित्याह-काले सम्भवन्तीति कालिकाः-अनिश्चितकालान्तरप्राप्तयो ये 'अनागता' भाविजन्मसम्बन्धिनः, कथं पुनरमी अनिश्चितप्राप्तय इत्याह-'को जाणइत्ति उत्तरस्य पुनःशब्दस्येह सम्बन्धनात् कः पुनर्जानाति १, नैव कश्चित् , यथा-परलोकोऽस्ति नास्ति वेति, अयं चास्याशयः-परलोकस्य सुकृतादिकर्मणां वाऽस्तित्वनिश्चयेऽपि 'को हि हस्तगतं द्रव्यं पादगामि करिष्यतीति न्यायतः क इव हस्तागतान् कामानपहाय कालिककामार्थ यतेत, तत्त्वतस्तु परलोकनिश्चय एव न समस्ति, तत्र प्रत्यक्षस्याप्रवृत्तेः, अनुमानस्य तु प्रवृ- ॥२४३॥ त्तावपि गोपालघटिकादिधूमादग्यनुमानवदन्यथाऽप्युपलम्भनान्निश्चायकत्वासम्भवान्न ततस्तदस्तित्वनिश्चयो नास्तित्वनिश्चयो वा, किन्तु सन्देह एव, न त्वयमेवं विवेचयति-यथाऽवाप्सा अपि कामा दुरन्ततया त्यक्तुमुचिताः, दुर
Jain Education
A
nal
For Personal & Private Use Only
www.jainelibrary.org