________________
ताभ्यामभिधेयभूतामागतं, 'तेसुति च पाठे तयोः ‘समुत्थित मिति भवं चित्रसंभूतीयं, 'वृद्धाच्छः' इति (पा. ६४-२-११४ ) छप्रत्यये वृद्धसज्ञा तु 'वा नामधेयं यस्येति (वा नामधेयस्य वृद्धसंज्ञा वक्तव्या । वार्त्तिक) वचनात् ॥
सम्प्रति काविमौ चित्रसंभूतौ ? केन चानयोरत्राधिकारः ? इत्याशङ्कयाहसागेए चंडवडिंसयस्स पुत्तो अआसि मुणिचंदो। सोऽवि अ सागरचंदस्स अंतिए पवए समणो॥३३३॥
तहाछहाकिलंतं समणं दट्टण अडविनीहुत्तं । पडिलाहणा य बोही पत्ता गोवालपुत्तेहिं ॥ ३३४ ॥ ६ तत्तो दुन्नि दुगछं काउं दासा दसन्नि आयाया। दुन्नि अ उसुआरपुरे अहिगारो बंभदत्तेणं ॥ ३३५॥3 FI गाथात्रयमस्याप्यक्षरार्थः स्पष्ट एव, णवरं पवए समणो'त्ति प्रात्राजीत् समानं मनोऽस्येति समनाः-सर्वत्रारक्तद्विष्ट-13/ चित्तः सन् , यद्वा श्राम्यतीति श्रमणः-तपखी सन् , निश्चयनयापेक्षं चैतत् , “गैरइए णेरइएसु उववजति" इत्यादिवत्,
तथा 'अडविणीहुत्त'ति अटवीनिःसृतम् , अरण्यानिष्क्रान्तमित्यर्थः । भावार्थस्तु कथानकगम्यः, तचेदम्-अस्ति 18|कोसलालङ्कारभूतं साकेतं नाम नगरं, तत्र चाभूदधिगतजीवाजीवादितत्त्वश्चन्द्रावतंसको नाम राजा, तस्य च ४ धारिणी देवी, तदङ्गजो मुनिचन्द्रः, स च राजाऽन्यदा समुत्पन्नसंवेगस्तमेव सुतं राज्येऽभिषिच्य प्रव्रज्यामशिश्रियत्, १ नैरयिको नैरयिकेषूत्पद्यते
dain Education International
For Personal & Private Use Only
www.jainelibrary.org