________________
॥३७४॥
उत्तराध्य. अथ त्रयोदशाध्ययनम् ।
चित्रसंभूबृहद्धृत्तिः
तीयाध्य. व्याख्यातं हरिकेशीयं नाम द्वादशमध्ययनम् , अधुना त्रयोदशममारभ्यते, अस्य चायमभिसंबन्धः-इहान-2 दन्तराध्ययने श्रुतवत्तपस्यपि यत्नो विधेय इति ख्यापयितुं तपःसमृद्धिरभिहिता, इह तु तत्प्राप्तावपि निदानं परिहर्तव्यमिति दर्शयितुं यथा तत् महापायहेतुस्तथा चित्रसंभूतोदाहरणेन निदर्यत इति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे चित्रसंभूतीयमिति नाम, अतश्चित्रसंभूतनिक्षेपाभिधानायाह नियुक्तिकृत्चित्ते संभूअंमिअनिक्खेवो चउक्कओ दुहा दवे।आगमनोआगमओ नोआगमओ असो तिविहो ॥३३० । जाणगसरीरभविए तवतिरित्ते य सो पुणो तिविहो। एगभविअ बद्धाऊ अभिमुहओ नामगोए य ॥३३१॥ चित्तेसंभूआउं वेअंतो भावओ अ नायवो । तत्तो समुट्टिअमिणं अज्झयणं चित्तसंभूयं ॥ ३३२ ॥11॥३७४॥ गाथात्रयं स्पष्टमेव, नवरं 'चित्तेसंभूयाउंति एकारोऽलाक्षणिकः, 'ततः समुत्थित'मिति ताभ्यां-चित्रसम्भू
AXSHASHISHASHASHSX**
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org