________________
प्रागुक्तरूपैदृष्टं-प्रेक्षितमिदमेव च महास्नानं, न तु युष्मत्प्रतीतम् , अस्यैव सकलमलापहारित्वाद् , अत एव चेदं ऋषीणां । प्रशस्तं-प्रशंसास्पदं, न तु जलखानवत्सदोषतया निन्द्यम् , अस्यैव फलमाह-'जहिंसित्ति सुव्यत्ययायेन साता 3 विमला विशुद्धा इति च प्राग्वत् महर्षयो-महामुनय उत्तमं स्थानं-मुक्तिलक्षणं 'प्राप्ताः' गता इति सूत्रद्वयार्थः ॥ इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववद् , गतोऽनुगमः, सम्प्रति नयास्ते च प्राग्वदेव ॥ श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटीकायां द्वादशमध्ययनं समाप्तमिति ॥ १२ ॥
SHOGA HOSTESARROSSOSTAR
॥ इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटीद्वादशमध्ययनं समाप्तम् ॥
dain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org