SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. "ब्रह्मचर्येण सत्येन, तपसा संयमेन च । मातङ्गर्षिर्गतः शुद्धिं, न शुद्धिस्तीर्थयात्रया ॥१॥" अथवा 'ब्रह्मेति ब्रह्मचर्य- हरिकेशी. वन्तो मतुब्लोपादभेदोपचाराद्वा साधव उच्यन्ते, सुब्ब्यत्ययाच्चैकवचनं, 'संति' विद्यन्ते तीर्थानि ममेति गम्यते, यमध्यय उक्तं हि-“साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । तीर्थ पुनाति कालेन, सद्यः साधुसमागमः ॥ १॥" किं ॥३७॥ च-भवत्प्रतीततीर्थानि प्राण्युपमईहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता?, तथा चोक्तम् नम्. १२ “कुर्याद्वर्षसहस्रं तु, अहन्यहनि मजनम् । सागरेणापि कृत्स्नेन, वधको नैव शुद्धयति ॥ १॥" ह्रदशान्तितीर्थे एव । है विशिनष्टि-'अनाविले' मिथ्यात्वगुप्तिविराधनादिभिरकलुषे अनाविलत्वादेवात्मनो-जीवस्य प्रसन्ना-मनागप्यकलुषा । पीताद्यन्यतरा लेश्या यस्मिंस्तदाप्तप्रसन्नलेश्यं तस्मिन् , अथवा आप्ता-प्राणिनामिह परत्र च हिता प्राप्ता वा तैरेव | प्रसन्नलेश्या-उक्तरूपा यस्मिंस्तदासप्रसन्नलेश्यं तस्मिन्नेवंविधे धर्महदे, ब्रह्माख्यशान्तितीर्थे च, यदा ब्रह्मशब्देन ब्रह्मचर्यवन्त उच्यन्ते तत्पक्षे वचनविपरिणामेन विशेषणद्वयं व्याख्येयं, 'जहिंसि'त्ति यत्रास्मि स्त्रात इव स्नातः-अत्यन्त-13 शुद्धिभवनाद्विमलो-भावमलरहितोऽत एवाति(व)विशुद्धो-गतकलङ्कः, 'सुसीतीभूओ'त्ति सुशीतीभूतो रागाद्युत्पत्ति ॥३७३॥ विरहतः सुष्टु शैत्यं प्राप्तः, पठ्यते च-'सुसीलभूओ'त्ति सुष्ठ-शोभनं शीलं-समाधानं चारित्रं वा भूतः-प्राप्तः सुशीलदाभूतः 'प्रजहामि' प्रकर्षण त्यजामि दूषयति-विशुद्धमप्यात्मानं विकृति नयतीति दोषः-कर्म तं, अनेनेतदाह ममापि इदतीर्थ एव शुद्धिस्थानं परमेवंविधे एवेति. निगमयितुमाह-'एतदित्यनन्तरमुक्तं 'खान' रजोहान 'कुशलः' या यस्मिंस्तदाप्तप्रसन्नल२० विधे धर्महदे, ब्रह्मास्त्रात इव स्नातः-अत्यन्त Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy