________________
SISTERSTAATSKAPER
त्याह-'जण्णसेटंति प्राकृतत्वाच्छ्रेष्ठयज्ञ, श्रेष्ठवचनेन चैतद्यजन एव खिष्टं कुशला वदन्ति, एप एव च कर्मप्रणो
दनोपाय इत्युक्तं भवतीति सूत्रार्थः ॥ यदीगुणः श्रेष्ठयज्ञं यजते अतस्त्वमपीटग्गुण एव, तथा च तं यजमानस्य 5 कान्युपकरणानि को वा यजनविधिरित्यभिप्रायेण त एवमाहुः
के ते जोई के व ते जोईठाणा?, का ते सूया किं च ते कारिसंग ।
एहा य ते कयरा संति भिक्खू !, कयरेण होमेण हुणासि जोइं ॥४३॥ है किं, अयमर्थः-किंरूपं 'ते' तव 'ज्योति'रिति अग्निः 'के व ते जोइठाणे'त्ति किंवा ते-तव ज्योतिःस्थानं यत्र ।
ज्योतिर्निधीयते, का श्रुवो ?-घृतादिप्रक्षेपिका दयः, 'किं च'त्ति किं वा करीपः-प्रतीतः स एवाङ्गम्-अयुद्दीपन-2 कारणं करीषाङ्गं येनासौ सन्धुक्ष्यते, एधाश्च-समिधो यकाभिरग्निः प्रज्वाल्यते, 'ते' तव कतरा इति-काः ? 'संति'
त्ति चस्य गम्यमानत्वाच्छान्तिश्च-दुरितोपशमनहेतुरध्ययनपद्धतिः कतरेति प्रक्रमो, 'भिक्षु' इति भिक्षो ! कतरेण || है होमेन' हवनविधिना, समेन धावतीत्यादिवत् तृतीया, जुहोषि-आहुतिभिः प्रीणयसि, किं ?-ज्योतिः-अमिम् ,
षड्जीवनिकायसमारम्भनिषेधेन ह्यस्मदभिमतो होमः तदुपकरणानि च पूर्व निषिद्धानीति कथं भवतो यजनसम्भवः ? इति सूत्रार्थः ॥ मुनिराह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org