SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. चनात्मिकां तत्सहचारित्वात्कोपलोभौ च, 'एतद्' अनन्तरोक्तं परिग्रहादि 'परिज्ञाय' ज्ञपरिज्ञया सर्वप्रकारं ज्ञात्वा हरिकेशी प्रत्याख्यानपरिज्ञया च प्रत्याख्याय 'चरेज दन्त'त्ति वचनव्यत्ययाचरेयुर्यागे प्रवर्तेरन् , भवन्त इति गम्यते, पठन्ति बृहद्वृत्तिः च-चरन्ति दंत'त्ति अत्र च यत एवं दान्ताश्चरन्त्यतो भवद्भिरप्येवं चरितव्यमिति भाव इति सूत्रार्थः ॥ प्रथमप्रश्न यमध्यय॥३७॥ प्रतिवचनमुक्तं, शेषप्रश्नप्रतिवचनमाह है नम्. १२ सुसंवुडा पंचहिं संवरेहिं, इह जीवियं अणवखमाणो। वोसट्टकाओ सुइचत्तदेहो, महाजयं जयई जन्नसि॥४२॥ KI सुष्टु संवृतः-स्थगितसमस्ताश्रवद्वारः सुसंवृतः, कैः ?–पञ्चभिः-पञ्चसङ्ख्यैः संवरैः-प्राणातिपातविरत्यादिवतःला ' त्यस्मिन् मनुष्यजन्मनि, उपलक्षणत्वात्परत्र च 'जीवितं' प्रस्तावादसंयमजीवितम् 'अनवकाङ्कन्' अनिच्छन् , 18| यद्वा अपेर्गम्यमानत्वाज्जीवितमपि-आयुरप्यास्तामन्यद्धनादि, अनवकाङ्क्षन् , यत्र हि व्रतवाधा तत्रासौ जीवितमपि न । गणयति, अत एव व्युत्सृष्टो-विविधैरुपायैर्विशेषेण वा परीपहोपसर्गसहिष्णुतालक्षणेनोत्सृष्टः-त्यक्तः कायः-शरीर-3 मनेनेति व्युत्सृष्टकायः, शुचिः-अकलुपवतः स चासौ त्यक्तदेहश्च-अत्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहो महान् ॥३७१॥ जयः-कर्मशत्रुपराभवनलक्षणो यस्मिन् यज्ञश्रेष्ठेऽसौ महाजयस्तं, क्रियाविशेषणं वा महाजयं यथा भवत्येवं यजते 21 यतिरिति गम्यते, ततो भवन्तोऽप्येवमेव यजन्तामिति भावः, तिङ्यचनव्यत्ययेन वा 'जयइ'त्ति यजतां, कमि-IKI ASTROROSAROSAROGRAMMAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy