SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. कुसं च जूवं तणकट्ठमरिंग, सायं च पायं उद्यं फुसंता। हरिकेशीपाणाई भूयाई विहेडयंता, भूजोऽवि मंदा! पकरेह पावं ॥ ३९॥ बृहद्वृत्तिः . 'कुशं च' दर्भ च 'यूपं प्रतीतमेव तृणं च-चीरणादि काष्ठं-समिदादि तृणकाष्ठम् अग्निं-प्रतीतं, सर्वत्र परिगृह्णन्त इति । यमध्यय॥३७०॥ |शेषः, 'सायं' सन्ध्यायां, चशब्दो भिन्नक्रमस्ततः 'पाय'ति प्रातश्च प्रभाते उदकं-जलं 'स्पृशन्त': आचमनादिषु| नम्. १२ परामृशन्तः 'पाणाईति प्राणयोगात् प्राणिनो यद्वा प्रकर्षणानन्तीति-बसन्तीति प्राणाः-द्वीन्द्रियादयः, सम्भवन्ति हि जले पूतरकादिरूपास्त इति, 'भूयाई' इति भूतान्-तरून् ‘भूताश्च तरवः स्मृता' इति वचनात् , पृथिव्या घेकेन्द्रियोपलक्षणं चैतत् 'विहेडयंति'त्ति विहेठयन्तो विशेषेण विविधं वा वाधमानाः विनाशयन्त इत्यर्थः, ६ किमित्याह-'भूयोऽपि' पुनरपि, न केवलं पुरा किन्तु विशुद्धिकालेऽपि जलानलादिजीवोपमईतो 'मन्दाः' जडाः है 'प्रकुरुथ' प्रकर्षणोपचिनुथ यूयं, किं तत् ?-पापम्-अशुभकर्म, अयमाशयः-कुशला हि कर्ममलविलयात्मिक तात्त्विकीमेव शुद्धिं मन्यन्ते, भवदभिमतयागस्त्राने च यूपादिपरिग्रहजलस्पर्शाविनाभावित्वेन भूतोपमईहेतुतया प्रत्युत कर्ममलोपचयनिबन्धने एवेति नातः तत्सम्भव इति कथं तद्धेतकशद्धिमार्गणं सुदृष्टं ते वदेयुः, तथा च वाचकःहा“शोचमाध्यात्मिकं त्यक्त्वा, भावशुद्धयात्मकं शुभम् । जलादिशौचं यत्रेष्टं, मूढविस्मापकं हि तदि ॥१॥" ति सूत्राथः ॥ इत्थं तद्वचनतः समुत्पन्नशङ्कास्ते यागं प्रति तावदेवं पप्रच्छुः SEARSESARLAGAAGRICA ॥३७०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy