________________
उत्तराध्य.
'तहिय'ति तस्मिन् मुनौ भक्तपानं प्रतीच्छति यज्ञवाटे वा गन्धः-आमोदस्तत्प्रधानमुदकं-जलं गन्धोदकं तच्च है हरिकेशी
पुष्पाणि च-कुसुमानि तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष, सुरैरिति सम्बधात् कृतमिति गम्यते, दिव्या-श्रेष्ठा ४ बृहद्वृत्तिः
यमध्यययदिवा दिवि-गगने भवा दिव्या, 'तहिंति तस्मिन्नेव नान्यत्र, अनेन कथमियतामेकत्र कल्याणानां मीलक इत्य॥३६९॥ न्यत्रैवान्यतरत्कल्याणान्तरं भविष्यतीत्याशङ्का निराकृता, वसु-द्रव्यं तस्य धारा-सततपातजनिता सन्ततिर्व-|| नम्. १२
सुधारा सा च 'वृष्टेति पातिता, सुरैरित्यत्रापि सम्बध्यते, तथा प्रकर्षेण हताः-ताडिताः प्रहताः, के ते?-11 है 'दुन्दुभयो' देवानकाः, उपलक्षणत्वाच्छेषातोद्यानि च, कैः ?-'सुरैः' देवैः, तथा तैरेव 'आकाशे' नभसि 'अहो' इति || विस्मये, विस्मयनीयमिदं दानं, कोऽन्यः किलैवं शक्नोति दातुं ?, एवं दत्तं सुदत्तमिति च 'घुष्टं' संशब्दितमिति । सूत्रार्थः ॥ तेऽपि ब्राह्मणा विस्मितमनस इदमाहुः
सक्खं खु दीसइ तवोविसेसो, न दीसई जाइविसेस कोई ।
सोवागपुत्तं हरिएससाहु, जस्सेरिसा इढि महाणुभागा ॥ ३७॥ . 'साक्षात्' प्रत्यक्षं 'खुरिति निश्चितं अवधारणे वा ततः साक्षादेव 'दृश्यते' अवलोक्यते, कोऽसौ ?-तपो-लो- ॥३६९॥ हकप्रसिया प्रतमुपवासादिर्वा तस्य विशेषो-विशिष्टत्वं माहात्म्यमितियावत्तपोविशेषो, 'न' नैव दृश्यते 'जाति-131
विशेषो' जातिमाहात्म्यलक्षणः 'कोऽपी'ति खल्पोऽपि, किमित्येवमत आह-यतः खपाकपुत्रः-चाण्डालसुतो हरि-||
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org