________________
उत्तराध्य. मान् , शापानुग्रहसमर्थ इत्यर्थः, यद्वा आसीविष इव आसीविषः, यथा हि तमत्यन्तमवजानानो मृत्युमेघाप्नोति, हरिकेशी
है एवमेनमपि मुनिमवमन्यमानानामवश्यं भावि मरणमित्याशयः, कुतः पुनरयमेवंविधो ?, यतः-उग्रतपाः प्राग्वत्, बृहद्धृत्तिः
यमध्ययमहेसित्ति महान्–बृहन् शेषखर्गाद्यपेक्षया मोक्षस्तमिच्छति-अभिलपतीति महदेषी महर्षिा, घोरव्रतो घोर॥३६६॥ पराक्रमश्च पूर्ववत् , यतश्चैवमतः 'अगणिं वत्ति अग्नि-ज्वलनं, वाशब्द इवार्थो भिन्नक्रमश्व, ततः 'पक्खंद'त्ति प्रस्क-8| नम्.१२
न्दथेव-आक्रामथेव, केव?-'पतंगसेण'त्ति उपमार्थस्य गम्यमानत्वात्पतङ्गानां-शलभाना सेनेव सेना-महती सन्ततिः पतङ्गसेना तद्वत् , यथा हि असौ तत्र निपतन्त्याशु घातमाप्नोत्येवं भवन्तोऽपीति भावः, ये यूयमनुकम्पितं | भिक्षु भिक्षुकं 'भक्तकाले' भोजनसमये, तत्र दीनादेरवश्यं देयमिति शिष्टसमयो यूयं तु न केवलं न यच्छत किन्तु तत्रापि 'वधह'त्ति विध्यथ-ताडयथ, अयमाशयो-यतोऽयमासीविषादिविशेषणान्वितो मुनिरतो गिरिनखखननादिप्रायमेव यदेनं भक्तकालेऽपि भक्तार्थिनमित्थं विध्यथ । अथ खकृत्योपदेशमाह-'शीर्षण' शिरसा 'एनं' मुनि 'शरणार्थ' रक्षणार्थमाश्रयमुपेत-अभ्युपगच्छत, किमुक्तं भवति ?-शिरःप्रणामपूर्वकमयमेवास्माकं शरणमिति प्रपद्यध्वं, |'समागताः' सम्मिलिताः 'सर्वजनेन' समस्तलोकेन, सहाथै तृतीया, 'ययं भवन्तो. यदीच्छत-अभिलपत 'जीविनातं' प्राणधारणात्मकं धनं वा द्रव्यं, न तस्मिन् कुपिते जीवितव्यादिरक्षाक्षममन्यच्छरणमस्ति, किमित्येवमत आहSI'लोकमपि भुवनमप्येष कुपितः-क्रुद्धो 'दहेद' भस्मसात्कुर्यात, तथा च वाचक:-"कल्पान्तोग्रानलवत्प्रज्वलन
छ त, किमुक्तं भवति ?-
शिलाह-शाषण' शिरसा 'एन'
Bा समागताः' सम्मिलिता
॥३६६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org