________________
GAR
कुर्वतो निराकुर्वन्ति, तथा 'ते' इति यक्षाः 'घोररूपा' रौद्राकारधारिणः 'ठिय'त्ति स्थिताः 'अन्तरिक्षे' आकाशे* 'असुरा' आसुरभावान्वितत्वात् त एव यक्षाः 'तस्मिन्' यज्ञवाटे 'तम्' उपसर्गकारिणं 'जन' छात्रलोकं 'ताडयन्ति' नन्ति, ततस्तान् कुमारान् भिन्ना-विदारिताः प्रक्रमाद्यक्षप्रहारैर्दैहाः-शरीराणि येषां ते भिन्नदेहास्तान् रुधिरं-शोणितं वमतः-उद्विरतः पासित्त'त्ति दृष्ट्वा ‘भद्रा' सैव कौशलिकराजदुहिता 'इदं वक्ष्यमाणं 'आहुत्ति वचनव्यत्ययेनाह-8
ब्रूते 'भूयः' पुनरिति सूत्रद्वयार्थः ॥ किं तदित्याह[2 गिरिं नहेहिं खणह, अयं दंतेहिं खायह । जायतेर आसीविसो उग्गतवो महेसी,घोरव्वओ घोरपरक्कमो य।अगणिं व पक्खंद पयंगसेणा,जे भिक्खं भत्तकाले वहेह:
सीसेण एवं सरणं उवेह, समागया सव्वजणेण तुम्हे।
जह इच्छह जीवियं वा धणं वा, लोगंपि एसो कुविओ डहिज्जा ॥२८॥ | 'गिरि पर्वतं 'नखैः' कररुहैः 'खनथ' विदारयथ, इह च मुख्यखननक्रियाद्यसम्भवादिववतिमन्तरेणाप्युपमाओं ४ गम्यते, ततश्च खनथेव खनथ, 'अयो' लोहं 'दन्तैः' दशनैः खादथेव खादथ, जाततेजसम्-अग्निं पादैः-चरणैर्हथे
वहथ, ताडयथेत्यर्थः, ये वयं किं कुर्मः इत्याह-ये यूयं भिक्षु प्रक्रमादेनं 'अवमन्नहत्ति अवमन्यध्वे-अवधीरयथ, अन-३ 5र्थफलत्वात् भिक्ष्वपमानस्येति भावः, कथमिदमित्याह-आस्यो-दंष्ट्रास्तासु विषमस्येत्यासीविषः-आसीविषलब्धि-2/
-RANAS AA%ECRECRec
Jain Education A
re
For Personal & Private Use Only
Tajainelibrary.org