SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. द्रसामर्थ्यो, यतोऽयमीदृक् ततः किमित्याह-'मा' इति निषेधे 'एनं' यति 'हीलयत' अवधूतं पश्यत 'अहील- हरिकेशीबृहद्वृत्तिः नीयम्' अवज्ञातुमनुचितं, किमित्यत आह-मा सर्वान्-समस्तांस्तेजसा-तपोमाहात्म्येन 'भे' भवतो निर्धाक्षीद् यमध्यय18| भस्मसात्कार्षीद् , अयं हि हीलितो यदि कदाचिद्रुष्येत्तदा सबै भस्मसादेव कुर्यादिति भाव इति सूत्रत्रयार्थः ॥ अत्रा-|| ॥३६५॥ न्तरे मा भूदेतस्या वचनं मृषेति यद्यक्षः कृतवांस्तदाह नम्. १२ एयाई तीसे वयणाई सुच्चा, पत्तीइ भद्दाइ सुभासियाई । इसिस्स वेयावडियट्टयाए, जक्खा कुमारे विणिवारयति ॥ २४ ॥ ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुजो॥२५॥ 'एतानि' अनन्तरोक्तानि 'तस्याः' अनन्तरोक्तायाः 'वचनानि' भाषितानि 'श्रुत्वा' निशम्य 'पन्याः' यज्ञवाटकाधिपतेः सोमदेवपुरोहितस्य, तस्यैव वा मुनेरिति गम्यते, 'भद्राया' भद्राभिधानायाः 'सुभाषितानि' सूक्तानि वच-3 नानीति योज्यते, ऋषेः-तस्यैव तपखिनः 'वेयावडियट्टयाए'त्ति सूत्रत्वाद्वैयावृत्त्यार्थमेतत् प्रत्यनीकनिवारणलक्षणे | ॥३६५॥ प्रयोजने ब्यावृत्ता भवाम इत्येवमर्थ यक्षाः, यक्षपरिवारस्य बहुत्वात् बहुवचनं, कुमारान् प्रक्रमात्तानेवोपहन्तृन् 'विनिपातयन्ति' विविधं नितरां पातयन्ति-भूमौ विलोलयन्ति, पठ्यते च-'विणिवारयति'त्ति विशेषेणोपहर्ति BCC4%AMSAROGRSACROCCASSOCTS For Personal & Private Use Only Jain Education www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy