SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३६४॥ SASSASSASSUOSISATS रणो तहिं कोसलियस्स धूया, भद्दत्ति नामेण अणिदियंगी। हरिकेशीतं पासिया संजय हम्ममाणं, कुद्धे कुमारे परिनिव्ववेइ ॥२०॥ __ 'राज्ञो' नृपतेस्तत्र-यज्ञवाटे कोशलायां भवः कौशलिकस्तस्य 'धूय'त्ति दुहिता भद्रेति 'नाम्ना'अभिधानेन । यमध्ययअनिन्दिताङ्गी' कल्याणशरीरा 'त' हरिकेशबलं 'पासिय'त्ति दृष्ट्वा 'सञ्जय'त्ति संयतं तस्यामप्यवस्थायां हिंसादेः ४ नम्. १२ सम्यगुपरतं 'हन्यमानं' दण्डादिभिस्ताड्यमानं 'क्रुद्धान्' कोपवतः 'कुमारान्' उक्तरूपान् 'परिनिर्वापयति' कोपा-18 * निविध्यापनात् समन्तात् शीतीकरोति उपशमयतीतियावदिति सूत्रार्थः ॥ सा च तान् परिनिर्वापयन्ती तस्य माहात्म्यमतिनिःस्पृहतां चाह देवाभिओगेण निओइएणं, दिन्ना मु रण्णा मणसा न झाया। नरिंददेविंदऽभियदिएणं, जेणामि वंता इसिणा स एसो॥ २१ ॥ एसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओं बंभयारी। जो मे तया निच्छई दिजमाणी, पिउणा सयं कोसलिएण रण्णा ॥ २२॥ ॥३६४॥ महाजसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो य । मा एयं हीलह अहीलणिजं, मा सवे तेएण भे निदहिजा ॥२३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy