SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ * ** ** उत्तराध्य. समिईहिं मनं सुसमाहियस्स, गुत्तीहि गुत्तस्स जिइंदियस्स। | हरिकेशीबृहद्वृत्तिः जइ मे न दाहित्थ अहेसणिज्जं, किमज्ज जन्नाण लभित्थ लाभं? ॥ १७ ॥ यमध्ययसमितिभिः-ईर्यासमित्यादिभिर्मथं सुष्टु समाहिताय-समाधिमते सुसमाहिताय गुप्तिभिः-मनोगुप्त्यादिभिर्गुप्साय | नम्. १२ ॥३६॥ है जितेन्द्रियायेति च प्राग्वत् , सर्वत्र च चतुर्थ्यर्थे षष्ठी, 'यदी'त्यभ्युपगमे 'मे' मह्यं 'मझतीत्यस्य व्यवहितत्वात् । क्रिया प्रति पुनरुपादानमदुष्टमेव 'न दास्यर्थ न वितरिष्यथ, 'अथे'त्युपन्यासे आनन्तर्ये वा, 'एपणीयम् एषणाविशुद्धमन्नादिकं, किं न किञ्चिदित्यर्थः, 'अज'त्ति अद्य ये यज्ञास्तेषामिदानीमारब्धयज्ञानां, यद्वा 'अज'त्ति हे आर्या ! यज्ञानां 'लभित्थ'त्ति सूत्रत्वाल्लप्स्यध्वे-प्राप्स्यध्वं 'लाभ' पुण्यप्राप्तिरूपं, पात्रदानादेव हि विशिष्टपुण्यावाप्तिः, अन्यत्र तु तथाविधफलाभावेन दीयमानस्य हानिरेव, उक्तं हि-"दधिमधुघृतान्यपात्रे क्षिप्तानि यथाऽऽशु नाशमुपयान्ति । एवमपात्रे दत्तानि केवलं नाशमुपयान्ती ॥१॥" ति सूत्रार्थः ॥ इत्थं तेनोक्ते यदध्यापकप्रधान आह तदुच्यतेके इत्थ खत्ता उवजोइया वा, अज्झावया वा सह खंडिएहिं । ॥३६॥ एवं खु दंडेण फलेण हंता, कंठंमि चित्तूण खलिज जो णं ॥१८॥ के 'अत्रे'त्येतस्मिन् स्थाने 'क्षत्राः' क्षत्रियजातयो वर्णसङ्करोत्पन्ना वा तत्कर्मनियुक्ताः ‘उवजोइय'त्ति ज्योतिषः ** * Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy