SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. 15 क्रोधाद्युपेतत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ कदाचित्ते वदेयुः-वेदविद्याविदो वयमत एव च ब्राह्मणजातय हरिकेशीस्तत्कथं जातिविद्याविहीना इत्युक्तवानसीत्याहतुभित्थ भो! भारहरा गिराणं, अटुं न याणाह अहिज वेए । यमध्यय. ॥३६२॥ उच्चावयाइं मुणिणो चरंति, ताई तु खित्ताई सुपेसलाई ॥१५॥ नम्. १२ | यूयमत्रेति-लोके 'भो' इत्यामन्त्रणे भारं धरन्तीति भारधराः, पाठान्तरतो वा-'भारवहा' वा, कासां ?-'गिरां|| वाचां, प्रक्रमाद्वेदसम्बन्धिनीनाम् , इह च भारस्तासांभूयस्त्वमेव, किमिति भारधरा भारवहा वेति उच्यते, यतोऽर्थम्-|| अभिधेयं न जानीथ-नावबुध्यध्वे !, 'अहिजत्ति अपेर्गम्यमानत्वादधीत्यापि 'वेदान्' ऋग्वेदादीन्, तथाहि-'आत्मा । वा रेज्ञातव्यो मन्तव्यो निदिध्यासितव्यः" तथा "कर्मभिर्मृत्युमृषयो निषेदुः, प्रजावन्तो द्रविणमन्विच्छमानाः, अथा-| दापरं कर्मभ्योऽमृतत्वमानशुः,-परेण नाकं निहितं गुहायां, विभ्राजते यद्यतयो विशन्ति । वेदाहमेनं पुरुषं महान्तं, तमेव विदित्वा अमृतत्वमेति ॥ १ ॥ नान्यः पन्थाः अयनाये'त्यादिवचनानां यद्यर्थवेत्तारः स्युस्तत्किमित्थं यागादि कुर्वीरन् ?, ततस्तत्त्वतो वेदविद्याविदो भवन्तो न भवन्ति. तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ।। ॥३६२॥ कानि तहिं भवदभिप्रायेण क्षेत्राणीत्याह-'उच्चावयाईति उच्चावचानि-उत्तमाधमानि मुनयश्चरन्ति-भिक्षानिमित्त पर्यटन्ति गृहाणि, ये इति गम्यते, न तु भवन्त इव पचनाद्यारम्भप्रवृत्तयः,त एव परमाथेतो वदाथ विदा RAN SKRICA%* Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy