SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ जे किर चउदसपुत्री सव्वक्खरसन्निवाइणो निउणा।जा तेसिं पूया खलु सा भावे ताइ अहिगारो ३१७/३ ६ व्याख्या-'ये' प्राग्वत् 'किल' इति वाक्यालङ्कारे 'चतुर्दशपूर्विणः' चतुर्दशपूर्वधराः सर्वाणि-समस्तानि या-1 न्यक्षराणि-अकारादीनि तेषां सन्निपातनं-तत्तदर्थाभिधायकतया सागसेन घटनाकरणं सर्वाक्षरसन्निपातः स । विद्यते अधिगमविपयतया येषां तेऽमी सर्वाक्षरसन्निपातिनः 'निपुणाः' कुशलाः, या 'तेषां' चतुर्दशपूर्विणां 'पूजा'|| उचितप्रतिपत्तिरूपा, उपलक्षणं चेयं शेषबहुश्रुतपूजायाः, प्राधान्याचास्या एवोपादानं, 'खलु' निश्चितं, सा 'भावे भावविषया, 'तया' बहुश्रुतपूजालक्षणया भावपूजया इह 'अधिकारः प्रकृतमिति गाथार्थः ॥ इत्युक्तो नामनिष्पन्न-2 निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम् संजोगा विप्पमुक्कस्स, अणगारस्स भिकखुणो । आयारं पाउक्करिस्सामि, आणुपुदिव सुणेह मे ॥१॥ ___ व्याख्या-संयोगाद्विप्रमुक्तस्थानगारस्य भिक्षोः आचरणमाचारः-उचितक्रिया विनय इतियावत् , तथा च वृद्धाःk|'आयारोत्ति वा विणओत्ति वा एगट्टत्ति स चेह बहुश्रुतपूजात्मक एव गृह्यते, तस्या एवात्राधिकृतत्वात् , तं 'प्रादुकरिष्यामि' प्रकटयिष्यामि आनुपा, शृणुत 'मे' मम कथयत इति शेषः इति सूत्राथेंः ॥ इह च बहुश्रुतपूजा १ आचार इति वा विनय इति वा एकाएँ । COCOCCREXCLOSROCOCCA. www.jainelibrary.org dan Education For Personal & Private Use Only Olonal
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy