________________
-
-
-
C-JECONDOLEC-
-
-
उत्तर ईसरतलवरमाडंबिआण सिवइंदखंदविण्हूणं । जा किर कीरइ पूआ सा पूआ दवओ होइ ॥ ३१५॥ बहुश्रुतपू. र व्याख्या-ईश्वरश्च-द्रव्यपतिः तलवरश्च-प्रभुस्थानीयो नगरादिचिन्तकः मडम्ब-जलदुर्ग तस्मिन् भवो माड
जाध्ययन |म्बिकः-तद्भोक्ता स च ईश्वरतलवरमाडम्बिकास्तेषां, तथा शिवश्च-शम्भुः इन्द्रश्च-पुरन्दरः स्कन्दश्च-स्वामिकार्ति॥३॥ केयः विष्णुश्च-वासुदेवः शिवेन्द्रस्कन्दविष्णवस्तेषां, या किल क्रियते पूजा सा पूजा 'द्रव्यतः' द्रव्यनिक्षेपमाश्रित्य ।
भवति, द्रव्यपूजेति योऽर्थः, किलशब्दस्त्विहापारमार्थिकत्वख्यापकः, द्रव्यतोऽपि हि भावपूजाहेतुरेव पूजोच्यते, द इयं तु द्रव्यार्थमप्रधाना वा पूजेति द्रव्यपूजा, अतोऽपारमार्थिक्येव, एतदभिधानं तु द्रव्यशब्दस्यानेकार्थत्वसूचकमिति
गाथार्थः ॥ भावपूजामाहतित्थयरकेवलीणं सिद्धायरिआण सवसाहपां । जाकिर कीरइ पूआ सा पूआ भावओ होइ॥३१६ ॥
व्याख्या-तीर्थङ्कराश्च-अर्हन्तः केवलिनश्च-सामान्येनैवोत्पन्नकेवलाः तीर्थकरकेवलिनस्तेषां, 'सिद्धाचार्याणां' | प्रतीतानां, तथा सर्वसाधूनां, का ?-या किल ‘क्रियते' विधीयते पूजा सा पूजा 'भावतः' भावनिक्षेपमाश्रित्य ॥३४॥ भवति, किलशब्दः परोक्षाप्तवादसूचकः, तीर्थङ्करादिपूजा हि सर्वाऽपि क्षायोपशमिकादिभाववर्तिन एव भवतीति भावपूजैव, यत्तु पुष्पादिपूजाया द्रव्यस्तवत्वमुक्तं तद् द्रव्यैः-पुष्पादिभिः स्तव इति व्युत्पत्तिमाश्रित्य सम्पूर्णभावस्तवकारणत्वेन वेति गाथार्थः ॥ सम्प्रति प्रस्तुतोपयोग्याह
-
MAKARMA
नीतानां तथा सर्वसाधूनां, काया
-
जा हि सर्वाऽपि क्षायापशामकाय
सम्पूर्णभाव
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International