SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ है भावश्रुतं पुनः 'द्विविध' विभेदं 'सम्यकश्रुतं चैव' इति प्राग्वत् ततो मिथ्याश्रुतं चेति गाथार्थः ॥ एतत्खरूपमाह भवसिद्धिया उ जीवा सम्महिटी उ जं अहिजंति । तं सम्मसुएण सुयं कम्मट्टविहस्स सोहिकरं ३१३| मिच्छट्टिी जीवा अभवसिद्धी य ज अहिजंति । तं मिच्छसुएण सुयं कम्मादाणं च तं भणियं ॥ ३१४ ॥ 2 व्याख्या-भवे भव्या वा सिद्धिरेषामिति भवसिद्धिका भव्यसिद्धिका वा, 'तुः' अवधारणे, एत एव 'जीवा' प्राणिनः, तेऽपि 'सम्मदिट्टी उत्ति सम्यग्दृष्टय एव 'यत्' इति श्रुतम् 'अधीयते' पठन्ति 'तं सम्मसुएण'त्ति, सम्यक्श्रुतशब्देन 'श्रुतम्' इति प्रक्रमाद् भावश्रुतम् , उच्यते इति शेषः । आह-भाष्यमाणत्वेनास्य कथं न द्रव्य श्रुतत्वम् ?, उच्यते, अनेनेतजनित उपयोग एवोपलक्षित इति न दोषः, एवमन्यत्रापि भावनीयं । तन्माहात्म्यठामाह-कम्मट्टविहस्स'त्ति अष्टविधकर्मणः शुद्धिकरम' अपनयनकर्त ॥ मिथ्याश्रुतमाह-मिध्यादृष्टयो जीवाः, भव्या| || इति गम्यते, 'अभव्यसिद्धयश्च' अभव्याः यदधीयते तत् 'मिथ्याश्रुतेन' मिथ्याश्रुतशब्देन 'श्रुतम्' इतीहापि भावश्रुतं । भाणतमिति सम्बन्धः, कम्म-ज्ञानावरणादि आदीयते-खीक्रियतेऽनेन जन्तभिरिति कर्मादानं-कर्मोपादान 'चः' समुचये, 'तत्' श्रुतं 'भणितम्' उक्तमिति गाथाद्वयार्थः ॥ इदानी प्रजा. साऽपि नामादिभेदतश्चतुर्धेव, तत्राऽऽये सुगमे, द्रव्यपूजामाह dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy