________________
उत्तराध्य. करणं धनौघसञ्चयस्तं च, मा 'तदिति' मित्रादिकं, द्वितीयं, पुनर्ग्रहणार्थमिति गम्यते, 'गवेषय' अन्येषय, तत्परित्या- द्रुमपंत्रकबृहद्वृत्तिः गात् श्रामण्यमङ्गीकृत्य पुनस्तदभिष्वङ्गवान् मा भूः, त्यक्तं हि तद्वान्तोपमं तदभिष्वङ्गश्च वान्ताऽऽपानप्राय इत्यभिप्रायः,
मध्ययनं. किन्तु समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः॥ इत्थं प्रतिबन्धनिराकरणार्थमभिधाय दर्शनविशुद्धयर्थमिदमाह-8 ॥३३९॥
ण हु जिणे अज दीसइ, बहुमए दीसह मग्गदेसिए । संपर नेआउए पहे, समयं ॥३१॥ RI व्याख्या-'न हु' नैव 'जिनः' तीर्थकृद् ‘अद्य' अस्मिन् काले 'दृश्यते' अवलोक्यते, यद्यपीति गम्यते,
तथापि 'बहुमए'त्ति पन्थाः, स च द्रव्यतो नगरादिमार्गः, भावतस्तु सातिशयश्रुतज्ञानदर्शनचारित्रात्मको ४ * मुक्तिमार्गः, तत्रेह भावमार्गः परिगृह्यते, 'दृश्यते' उपलभ्यते 'मग्गदेसिय'त्ति भावप्रधानत्वान्निर्देशस्य मार्गत्वेन अर्थान्मुक्तेर्देशितो-जिनैः कथितो मार्गदेशितः, अयमाशयः-यद्यपि सम्प्रति जिनो न दृश्यते तदुपदिष्टस्तु मार्गों से दृश्यते, न चैवंविधोऽयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवति इत्यसन्दिग्धचेतसो भाविनोऽपि भव्या न प्रमादं| विधास्वन्तीति, अतः 'सम्प्रति' इदानीं सत्यपि मयीति भावः, 'नैयायिके' निश्चितमुक्त्याख्यलाभप्रयोजने 'पथि: मार्गे समयमपि गौतम ! केवलानुत्पत्तितः संशयविधानेन मा प्रमादीः, यद्वा-त्रिकालविषयत्वात् सूत्रस्य भावि-10॥३३९॥ ठाभव्योपदेशकमप्येतत्, ततोऽयमर्थः-यथाऽऽद्यमार्गोपदेशकं नगरं चापश्यन्तोऽपि पन्थानमवलोकयन्तस्तस्याविच्छिटूनोपदेशतस्तत्प्रापकत्वं निश्चिन्वन्ति तथा यद्यप्यद्य जिन उपलक्षणत्वान्मोक्षश्च नैव दृश्यते तथाऽपि तद्देशितः
Jain Education International
www.jainelibrary.org
For Personal & Private Use Only