________________
उत्तराध्य.
द्रुमपत्रक मध्ययनं.
बृहद्भुत्तिः
॥३३६॥
कभयग्रहणमपि संवसति, अतो जीवः संवसेत् अतः समयमपि गौतम ! मा प्रमादीरिति सूत्रदशकार्थः ॥ उक्तमे- वार्थमुपसंहर्तुमाह
___ एवं भवसंसारे संसरति सुभासुभेहिं कम्मेहिं । जीवो पमायबहुलो, समयं० ॥ १५ ॥ व्याख्या-'एवम्' उक्तप्रकारेण पृथिव्यादिकायस्थितिलक्षणेन भवा एव-तिर्यगादिजन्मात्मकाः संस्रियमाणत्वात् संसारो भवसंसारस्तस्मिन् , 'संसरन्ति'-पर्यटन्ति शुभानि च-शुभप्रकृत्यात्मकानि अशुभानि च-अशुभप्रकृतिरूपाणि शुभाशुभानि तैः कर्मभिः' पृथ्वीकायादिभवनिबन्धनैः 'जीवः'प्राणी प्रमादेवहुलो-व्याप्तःप्रमादबहुलः, यद्वा बहून्-भेदान् लातीति बहुलो मद्याद्यनेकभेदतःप्रमादो-धर्म प्रत्यनुद्यमात्मको यस्य स बहुलप्रमादः, सूत्रे च व्यत्ययनिर्देशःप्राग्वत् ,इह चायमाशयः-यतोऽयं जीवःप्रमादबहुलः सन् शुभाशुभानि कर्माण्युपचिनोति,उपचित्य च तदनुरूपासु गतिष्वाजवंजवीभावमुपगम्य भ्राम्यति, ततो दुर्लभत्वात् पुनर्मानुषत्वस्य प्रमादमूलत्वाच सकलानर्थपरम्परायाः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ एवं मनुजभवदुर्लभत्वमुक्तम्, इदानीं तदवाप्तावप्युत्तरोत्तरगुणावाप्तिरतिदुरापैवेत्याह
लहूणऽवि माणुसत्तणं, आयरित्तणं पुणरावि दल्लभं । बहवे दसुया मिलेक्खुया, समय० ॥१६॥ लणऽवि आरियत्तणं, अहीणपंचिंदियया हुदुल्लहा। विगलिंदियता हु दीसइ, समयं० ॥१७॥ अहीणपंचिदियत्तंपि से लहे, उत्तमधम्मसुती हु दल्लहा । मिच्छत्तनिसेवए जणे, समयं०॥ १८॥
॥३३६॥
www.jainelibrary.org
dain Education
For Personal & Private Use Only
in