SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्धृत्तिः ॥३३५॥ भवो' जन्म 'चिरकालेनापि' प्रभूतकालेनापि, आस्तामल्पकालेनेत्यपिशब्दार्थः, 'सर्वप्राणिनां' सर्वेषामपि जीवाना, दुमपत्रकन तु मुक्तिगमनं प्रति भव्यानामिव केषाञ्चित् मनुजभवावाप्तिं प्रति सुलभत्वविशेषोऽस्ति, किमेवमत आह मध्ययनं. 'गाढा' विनाशयितुमशक्यतया दृढाः 'च' इति यस्मात् , 'विपाककम्मुणोत्ति विपाका:-उदयाः कर्मणां-मनुष्यगतिविघातिप्रकृतिरूपाणां, यत एवमतः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः॥ कथं पुनर्मनुजत्वं दुर्लभं, यद्वा । यदुक्तं सर्वप्राणिनां दुर्लभं मनुजत्व'मिति, तत्र एकेन्द्रियादिप्राणिनां तद्दुर्लभत्वं दर्शयितुकामः कायस्थितिमाह पढवीकायमइगओ उक्कोसं जीवो य संवसे । कालं संखातीयं समयं गोयम !मा पमायए ॥५॥ आउकायमः ॥६॥ तेउवायः॥७॥वाउकाय॥८॥वणस्सहकाय० उक्कोसं०। कालमणंतदरंतं समयं०९ बेइंदिघकाय० उक्को । कालं संखिजसणियं समयं० ॥१०॥ तेइंदिय०॥ ११ ॥ चरिंदियः॥१२॥ पंचिंदियकायमइगओ उक्कोसं०। सत्तट्ठभवग्गहणे समयं०॥१३॥ देवे णरए य गओ, उक्कोसं० । एकेकभवग्गहणे, समयः॥१४॥ व्याख्या-पृथ्वी-कठिनरूपा सैव कायः-शरीरं पृथ्वीकायस्तमतिशयेन मृत्वा २ तदुत्पत्तिलक्षणेन गतः-प्राप्तः ॥३३५॥ अतिगतः, 'उक्कोसं'ति उत्कर्षतो 'जीवः' प्राणी 'तुः' पूरणे 'संवसेत् तद्रूपतयैवावतिष्ठेत 'कालं' सङ्ख्यातीतं, असङ्ख्य-12 मित्यर्थः, यत एवमतः समयमपि गौतम! मा प्रमादीरिति । एवमपकायतेजस्कायवायुकायसूत्रत्रयमपि व्याख्येयं, Jain Education International For Personal & Private Use Only a w.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy