SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ पच्छा वा अवस्सविप्पजहियवं, कामभोगावि य णं माणुस्सगा असुई असासया वंतासवा एवं पित्ता० खेला० सुक्का० सोणियासवा उच्चारपासवणखेलसिंघाणवंतपित्तसुक्कसोणियसमुन्भवा अमणुण्णपु [दु] रूयमुत्तपूतिपुरीसपुण्णा मयगंधस्सासअसुभणिस्सासउबीयणगा बीभच्छा अप्पकालिया लघुस्सगा कलमलाहिया सुदुक्खा बहुजणसाहरणा परिकिलेसकिच्छदुक्खसज्झा अबुहजणणिसेविया सदा साधुगरहिणिजा अणंतसंसारवडणा कडुगफलविवागा चुडलिव अमुंचमाणा दुक्खाणुबंधिणो सिद्धिगमणविग्घा पुविंवा पच्छा वा अवस्स विप्पजहियत्वा भवंति,जेवियणरजे हिरणे सुवण्णे य जाव सावइजे सेऽवि य णं अग्गिसाहिए चोरसाहिएरायसाहिए दाइयसाहिए अधुवे अणितीए असासए पुचि वापच्छा वा अवस्सविप्पजहियवे भविस्सतित्ति, एवं विहम्मि रजे जाव अंतेउरे य माणुस्सएसुयकामभोगेसु मुच्छिए४ १ पश्चाद्वाऽवश्यं विप्रहातव्यम् , कामभोगा अपि च मानुष्यका अशुचयोऽशाश्वता वान्तास्रवाः एवं पित्ता० श्लेष्मा० शुक्रा० शोणिता | श्रवा उच्चारप्रस्रवणश्लेष्मसिङ्घानवान्तपित्तशुक्रशोणितसमुद्भवा अमनोज्ञपूयमूत्रपूतिपुरीषपूर्णा मृतगन्धोच्छासाशुभनिःश्वासोद्वेजका बीभत्सा अल्पकालीना लघुस्वकाः कश्मलाधिकाः सुदुःखा बहुजनसाधारणाः परिक्लेशकृच्छ्दुःखसाध्या अबुधजननिषेविताः सदा साधुगर्हणीया अनन्तसंसारवर्धनाःकटुकफलविपाकाः चुडलीव अमुच्यमानाः दुःखानुबन्धिनः सिद्धिगमनविघ्नाः पूर्व वा पश्चाद्वाऽवश्यं विप्रहातव्या भवन्ति, यदपि च राज्यं हिरण्यं सुवर्ण च यावत्स्वापतेयं तदपि चाग्निस्वाधीनं चौरस्वाधीनं राजस्वाधीनं दायादस्वाधीनमध्रुवमनित्यमशाश्वतं पूर्व वा पश्चाद्वाऽवश्यं | | विप्रहातव्यं भविष्यतीति, एवंविधे राज्ये यावदन्तःपुरे च मानुष्यकेषु च कामभोगेषु मूछितो ४ RA%A62525 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy