SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य दुमपत्रक मध्ययनं. बृहद्वृत्तिः ॥३२९॥ करेति २ वंदतिर एवं वयासी-धण्णेऽसि णं तुमं देवाणुप्पिया ! एवं सपुण्णोऽसि णं कयत्थे कयलक्खणे सुलद्धे णं तव देवाणुप्पिया! माणुस्सए जम्मे जीवियफले, जण्णं तुमं रजं च जाव अंतेउरं च विच्छड्डइत्ता जाव पवइए, अहण्णं अहण्णे अकयपुण्णे जाव माणुस्सए भवे अणेगजाइजरामरणरोगसोगसारीरमाणसपकामदुक्खवेयणावसणसयउवद्दवाभिभूए अधुवे अणीइए असासए संज्झब्भरागसरिसे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निहे सुमिणगदसणोवमे विज्जुलयाचंचले अणिच्चे सडणपडणविद्धंसणधम्मके पुचि वा पच्छा वा अवस्सं विप्पजहियवइत्ति, तहा माणुस्सयं सरीरगंपि दुक्खाययणं विविवाहिसयसन्निकेयं अद्वियकहट्टियं सिराण्हारुजालओणद्धसंविणद्धं मट्टियभंडं व दबलं असइकिलिट्ठ अणिटुंपि य सबकालं संठप्पयं जराघुणियं जजरघरं व सडणपडणविद्धंसणधम्मयं पुर्वि वा | १ करोति २ वन्दते २ एवमवादीत्-धन्योऽसि त्वं देवानुप्रिय ! एवं सपुण्योऽसि कृतार्थः कृतलक्षणः सुलब्धं तव देवानुप्रिय ! मानुष्यं * |जन्म जीवितफलं, यत्त्वं राज्यं च यावदन्तःपुरं च विच्छर्य यावत्प्रवजितः, अहमधन्योऽकृतपुण्यो यावन्मानुष्यो भवः अनेकजातिजरा-1 मरणरोगशोकशारीरमानसिकप्रकामदुःखवेदनाव्यसनशतोपद्रवाभिभूतोऽध्रुवोऽनैत्यिकोऽशाश्वतः सन्ध्याधरागसदृशः जलबुद्धदसमानः कुशाग्रजलबिन्दुसन्निभः स्वप्नदर्शनोपमो विद्युल्लताचश्चलोऽनित्यः शटनपतनविध्वंसनधर्मकः पूर्वं वा पश्चाद्वाऽवश्यं विप्रहातव्य इति, तथा मानुष्यकं शरीरमपि दुःखायतनं विविधव्याधिशतसन्निकेतमस्थिकाष्ठोत्थितं सिरास्नायुजालावनद्धसंविनद्धं मृत्तिकाभाण्डवहुर्बलमशुचिसंक्लिष्टमनिष्टमपि च सर्वकालं संस्थाप्यं जराघूर्णितं जर्जरगृहवत् शटनपतनविध्वंसनधर्मकं पूर्व वा ॥३२ Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy