________________
उत्तराध्य
दुमपत्रक मध्ययनं.
बृहद्वृत्तिः
॥३२९॥
करेति २ वंदतिर एवं वयासी-धण्णेऽसि णं तुमं देवाणुप्पिया ! एवं सपुण्णोऽसि णं कयत्थे कयलक्खणे सुलद्धे णं तव देवाणुप्पिया! माणुस्सए जम्मे जीवियफले, जण्णं तुमं रजं च जाव अंतेउरं च विच्छड्डइत्ता जाव पवइए, अहण्णं अहण्णे अकयपुण्णे जाव माणुस्सए भवे अणेगजाइजरामरणरोगसोगसारीरमाणसपकामदुक्खवेयणावसणसयउवद्दवाभिभूए अधुवे अणीइए असासए संज्झब्भरागसरिसे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निहे सुमिणगदसणोवमे विज्जुलयाचंचले अणिच्चे सडणपडणविद्धंसणधम्मके पुचि वा पच्छा वा अवस्सं विप्पजहियवइत्ति, तहा माणुस्सयं सरीरगंपि दुक्खाययणं विविवाहिसयसन्निकेयं अद्वियकहट्टियं सिराण्हारुजालओणद्धसंविणद्धं मट्टियभंडं व दबलं असइकिलिट्ठ अणिटुंपि य सबकालं संठप्पयं जराघुणियं जजरघरं व सडणपडणविद्धंसणधम्मयं पुर्वि वा | १ करोति २ वन्दते २ एवमवादीत्-धन्योऽसि त्वं देवानुप्रिय ! एवं सपुण्योऽसि कृतार्थः कृतलक्षणः सुलब्धं तव देवानुप्रिय ! मानुष्यं * |जन्म जीवितफलं, यत्त्वं राज्यं च यावदन्तःपुरं च विच्छर्य यावत्प्रवजितः, अहमधन्योऽकृतपुण्यो यावन्मानुष्यो भवः अनेकजातिजरा-1 मरणरोगशोकशारीरमानसिकप्रकामदुःखवेदनाव्यसनशतोपद्रवाभिभूतोऽध्रुवोऽनैत्यिकोऽशाश्वतः सन्ध्याधरागसदृशः जलबुद्धदसमानः कुशाग्रजलबिन्दुसन्निभः स्वप्नदर्शनोपमो विद्युल्लताचश्चलोऽनित्यः शटनपतनविध्वंसनधर्मकः पूर्वं वा पश्चाद्वाऽवश्यं विप्रहातव्य इति, तथा मानुष्यकं शरीरमपि दुःखायतनं विविधव्याधिशतसन्निकेतमस्थिकाष्ठोत्थितं सिरास्नायुजालावनद्धसंविनद्धं मृत्तिकाभाण्डवहुर्बलमशुचिसंक्लिष्टमनिष्टमपि च सर्वकालं संस्थाप्यं जराघूर्णितं जर्जरगृहवत् शटनपतनविध्वंसनधर्मकं पूर्व वा
॥३२
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org