________________
उत्तराध्य.
णो संचाएमि जाव पवयित्तए, तं धण्णेऽसि णं तुमं जाव सुलद्धे णं मणुयजम्मे, ज णं पचइए । तते णं से कंडरीए || द्रुमपत्रक
दापुंडरीएणं एवं वुत्ते तुसिणीए संचिट्ठति, ततेणं से पुंडरीए दोचंपि तचंपि एवं वयासी-धण्णेऽसि तुमं अहं बृहद्वृत्तिः
मध्ययनं. अहण्णे। तएणं से दोचंपि तचंपि एवं वुत्ते समाणे अकामए अवसंवसे लजाए य गारवेण य पुंडरीयरायं आपुच्छइ, ॥३३०॥ थेरेहिं सद्धिं बहिया जणवयविहारं विहरई । तए णं से कंडरीए थेरेहिं सद्धिं किंचि कालं उग्गं उग्गेणं विहरित्ता तओ
पच्छा समणत्तणनिविण्णे समणतणणिभत्थिए समणगुणमुक्कजोगे थेराणं अंतियातो सणियं २ पचोसक्कई, जेणेव पुंडरगिणी णयरी जेणेव पुंडरीयस्स रण्णो भवणे जेणेव असोगवणिया जेणेव असोगवरपायवे जेणेव पुढविसिलावट्टए तेणेव उवागच्छति २ जाव सिलापट्टयं दुरुहइ २ ओहयमणसंकप्पे जाव झियायति । तए णं
१ न शक्नोमि यावत्प्रवजितुम् , तद्धन्योऽसि त्वं यावत् सुलब्धं मानुषं जन्म यत्प्रव्रजितः । ततः स कण्डरीकः पुण्डरीकेणैवमुक्तः तूष्णीकः | |संतिष्ठते, ततः स पुण्डरीकः द्वित्रिरपि एवमवादीत्-धन्योऽसि त्वमहमधन्यः । ततः स द्विस्त्रिरप्येवमुक्तः सन्नकामोऽवशवशो लजया च ते गौरवेण च पुण्डरीकं राजानमापृच्छति, स्थविरैः सार्ध बहिर्जनपदविहारं विहरति । ततः स कण्डरीकः स्थविरैः सार्ध कश्चित्कालमुप-
IInson मुप्रेण विहृत्य ततः पश्चात् श्रामण्यनिर्विण्णः श्रामण्यनिर्भत्सितः मुक्तश्रमणगुणयोगः स्थविराणामन्तिकात् शनैः २ प्रत्यवष्वष्कति, यत्रैव ||
पुण्डरीकिणी नगरी यत्रैव पुण्डरीकस्य राज्ञो भवनं यत्रैवाशोकवनिका यत्रैवाशोकवरपादपो यत्रैव पृथ्वीशिलापट्टकस्तत्रैवोपागच्छति २|| *यावच्छिलापट्टकमारोहति २ अपहतमनःसंकल्पो यावद्ध्यायति । ततः
www.janelibrary.org
Jain Education International
For Personal & Private Use Only