________________
द्रुमपत्रक
मध्ययनं.
उत्तराध्य.
गौतमनिश्रया 'अनुशिष्टिं शिक्षाम्। एतद्भावार्थस्तु सम्प्रदायादवसेयः, स चायम्-तेणं कालेणं तेणं समएणं पिट्ठीचंपा
णाम णयरी, तत्थ सालो राया, महासालो जुवराया, तेसिं सालमहासालाणं भगिणी जसवती, तीसे पिढरो भत्तारो, बृहद्वृत्तिः
जसवतीए अत्ततो पिढरपुत्तो गागलीणाम कुमारो।तत्थ वद्धमाणसामी समोसढो सुभूमिभागे उजाणे,सालो णिग्गतो, ॥३२३॥ धम्मं सुच्चा भणति-जंणवरं महासालं रज्जे ठावेमि, सो अतिगतो, तेण आपुच्छितो महासालो भणति-अहंपि संसार
भउविग्गो जहा तुब्भे इहं मेढीपमाणं तहा पवइयस्सवि, ताहे गागलिं कंपिल्लातो सद्दावेऊण पट्टो बद्धो अभिसित्तो दय राया जातो। तस्स माया कंपिल्लपुरे णयरे दिण्णिलिया पिढरस्स, तेण ततो सद्दावितो, सो पुण तेसिं दो सिबियातो.
कारेति, जाव ते पचतिया, सा भगिणी समणोवासिया जाता,तए णं ते समणा होतगा, एक्कारस अंगाई अहिजिया।
१ तस्मिन् काले तस्मिन् समये पृष्ठचम्पा नाम नगरी, तत्र शालो राजा, महाशालो युवराजः, तयोः शालमहाशालयोर्भगिनी यशस्वती, तस्याः पिठरो भर्ता, यशोमत्या आत्मजः पिठरपुत्रः गागलिनामा कुमारः । तत्र वर्धमानस्वामी समवसृतः सुभूमिभागे उद्याने, शालो निर्गतः, धर्म श्रुत्वा भणति-यन्नवरं महाशालं राज्ये स्थापयामि, सोऽतिगतः, तेनापृष्टो महाशालो भणति-अहमपि संसारभयोद्विग्नो यथा यूयमत्र मेढीप्रमाणाः तथा प्रव्रजितस्यापि, तदा गागलिं काम्पील्यात् शब्दयित्वा पट्टो बद्धोऽभिषिक्तश्च राजा जातः । तस्य माता काम्पील्यपुरे नगरे दत्ता पिठराय, तेन सकः शब्दितः, स पुनस्तयोद्धे शिबिके कारयति, यावत्तौ प्रव्रजितौ, सा भगिनी श्रमणोपासिका जाता, ततस्तौ श्रमणौ जातो, एकादशाङ्गानि अधीतवन्तौ ।
dan Education International
For Personal & Private Use Only
www.jainelibrary.org