________________
| तंते णं समणे भगवं महावीरे बहिया जणवयविहारं विहरति । तेणं कालेणं तेणं समएणं रायगिहं णाम णयरं, तत्थ सामी समोसढो, ताहे सामी पुणोऽवि णिग्गतो चंपं पहावितो, ताहे सालमहासाला सामिं आपुच्छंति| अम्हे पिट्ठीपं वच्चामो जदि णाम ताण कोवि बुज्झेज्जा, सम्मत्तं वा लभेज्जा, सामीवि जाणति - जहा ताणि संबु|ज्झिहिंति, ताहे सामिणा गोयमसामी से बिइज्जओ दिण्णो, गोयमसामी पिट्टीचंपं गतो, तत्थ समोसरणं, गागली | पिढरो जसवती य णिग्गयाणि, भगवं धम्मं कहेइ, ताणि धम्मं सोऊण संविग्गाणि, ताधे गागली भणति-जं णवरं अम्मापियरो आपुच्छामि, जेट्ठपुत्तं च रजे ठवेमि, ताणि आपुच्छियाणि भणति - जइ तुमं संसारभउचिग्गो अम्हेवि, ताधे सो पुत्तं रज्जे ठावित्ता अम्मापितीहिं समं पचइतो, गोयमसामी ताणि घेत्तूण चंपं वञ्चइ । तेसिं सालमहासालाणं
१ ततः श्रमणो भगवान् महावीरो बहिर्जनपदविहारं विहरति । तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरं तत्र स्वामी | समवसृतः, तदा स्वामी पुनरपि निर्गतश्चम्पां प्रधावितः, तदा शालमहाशाली स्वामिनमा पृच्छताम् आवां पृष्ठचम्पां व्रजावः यदि नाम कोऽपि | तेषां बुध्येत, सम्यक्त्वं वा लभेत, स्वाम्यपि जानाति - यथा ते संभोत्स्यन्ते, तदा स्वामिना गौतमस्वामी तयोर्द्वितीयको दत्तः, गौतमस्वामी पृष्ठचम्पां गतः, तत्र समवसरणं, गागली पिठरो यशोमती च निर्गताः, भगवान् धर्मं कथयति, ते धर्मं श्रुत्वा संविग्नाः, तदा गागलिर्भणति - यन्नवरं मातापितरावापृच्छामि, ज्येष्ठं पुत्रं च राज्ये स्थापयामि, तावाष्पृष्टौ भणतः - यदि त्वं संसारभयोद्विग्न आवामपि, तदा स पुत्रं राज्ये स्थापयित्वा मातापितृभ्यां समं प्रत्रजितः, गौतमस्वामी तान् गृहीत्वा चम्पां व्रजति । तयोः शालमहाशालयोः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org