SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सोऊण तं अरहओ हियएणं गोयमोऽवि चिंतेइ । नाणं मे न उपज्जइ भणिओ य जिणेण सो ताहे ३०२ | चिरसंसट्टं चिरपरिचिअं चिरमणुगयं च मे जाण । देहस्स य भेयंमि य दुण्णिवि तुला भविस्सामो ३०३ |जह मन्ने एअमट्ठे अम्हे जाणामु खीणसंसारा । तह मन्ने एअमट्टं विमाणवासीवि जाणंति ॥ ३०४ ॥ जाणगपुच्छं पुच्छइ अरहा किर गोयमं पहिअकित्ती । किं देवाणं वयणं गिज्झं आतो जिणवराणं ? ३०५ सोऊण तं भगवओ मिच्छायारस्स सो उवट्टाइ । तन्नीसाए भयवं सीसाणं देइ अणुसिद्धिं ॥ ३०६ ॥ व्याख्या—एतच्चाक्षरार्थं प्रति स्पष्टमेव, नवरं मगधापुरनगरं - राजगृहं तस्यैव तत्कालापेक्षया मगधासु प्रधानपुरत्वादविद्यमानकरत्वाच्च तथा 'णायओ पहियकित्ति 'त्ति नायकः सकलजगत् खामी ज्ञात एव वा ज्ञातक - उदारक्षत्रियः, न्यायतो वा प्रथिता-सकलजगत्प्रत्याख्याता कीर्तिर्यस्य स तथा, प्रकृत्या — खभावेन विशुद्धा - अत्यन्त निर्मला | लेश्या शुक्ललेश्या यस्य स तथा, 'णिसीहिय'त्ति निषिध्यन्ते - निराक्रियन्ते अस्यां कर्माणीति नैषेधिकी - निर्वाणभूमिः, 'कृत्यल्युटो ऽन्यत्रापि' ( पा- ३ - ३-११३ ) इत्यपिग्रहणबलात् ल्युट् निष्ठितार्थस्य - समाप्तसकलकृत्यस्य यद्वा निषेधे| सकलकर्मनिराकरणलक्षणे भवा नैषेधिकी-मुक्तिगतिस्तया निष्ठितार्थो यस्तस्य ऋषभस्य - ऋषभनाम्नः, स चान्योऽपि | सम्भवति अत आह— भरतपितुरिति, 'वन्दते' स्तौति प्रक्रमान्नैषेधिकीं प्रतिमां वा, तथा साधुं 'स' मिति भृशं वासयति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy