________________
व्याख्या-द्रुमो-वृक्षः तस्य पर्ण-पत्रं तेनौपम्यम्-उपमा, प्रक्रमादायुषः, केन पुनर्गुणेनौपम्यमित्याह-'यथास्थित्या' खकालपरिपाकतः पातरूपया, तथा उपक्रमणं-दीर्घकालभाविन्याः स्थितेः स्वल्पकालताऽऽपादनमुपक्रमः, कोऽर्थः -पाकादारत एव वातादिनाऽवस्थितिविनाशनं, तेन चात्राध्ययने 'कृतं' विहितम् 'आदौ प्रथमं यस्मात् ततः द्रुमपत्रमित्यध्ययनमिदम् , उच्यते इति शेषः इति गाथार्थः ॥ यथा चास्य समुत्थानं तथा दर्शयंस्त्रयोविंशतिसङ्खयं गाथाकदम्बकमाहहूँ मगहापुरनयराओ वीरेण विसजणं तु सीसाणं । सालमहासालाणं पिट्रीचंपं च आंगमणं ॥ २८४ ॥
पवजा गागिलिस्स य नाणस्स य उप्पया उ तिण्हंपि।आगमणं चंपपुरिं वीरस्स अवंदणं तेसिं ॥२८५॥ चंपाइ पुण्णभदंमि चेइए नायओ पहिअकित्ती । आमंतेउं समणे कहेइ भयवं महावीरो ॥ २८६ ॥ अट्टविहकम्ममहणस्स तस्स पगईविसुद्धलेसस्स । अट्ठावए नगवरे निसीहिए निटिअट्ठस्स ॥ २८७ ॥ उसभस्स भरहपिउणो तेलुक्कपयासनिग्गयजसस्स । जो आरोढुं वंदइ चरिमसरीरो अ सो साहू २८८ साहुं संवासेइ अ असाहुं न किर संवसावेई । अह सिद्धपवओ सो पासे वेअड्डसिहरस्स ॥ २८९ ॥ चरिमसरीरो साहू आरुहइ नगवरं न अन्नोति । एवं तु उदाहरणं कासीअ तहिं जिणवरिंदो ॥२९०॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org