SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥३२०॥ अथ द्रुमपत्रकं दशममध्ययनम् । ॥ व्याख्यातं नमिप्रव्रज्याख्यं नवममध्ययनम् अधुना दशममध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने धर्मचरणं प्रति निष्कम्पत्वमुक्तं, तच्चानुशासनादेव प्रायो भवति, न च तदुपमां विना स्पष्टमिति प्रथमतः उपमाद्वारेणानुशासनाभिधायकमिदमध्ययनम् अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वार चतुष्टय मुपदर्श्यते, यावन्नाम निष्पन्न निक्षेपे द्रुमपत्रकमिति द्विपदं नाम, अतो द्रुमस्य पत्रस्य च निक्षेपमाह निक्खेवोउ दुमंमिचविहो० ॥ २८० ॥ जाग० ॥ २८१ ॥ दुमयाउनामगोयं वेयंतो भावओ दुमो होइ । एमेव य पत्तस्सवि निक्खेवो चउविहो होइ ॥ २८२ ॥ व्याख्या- 'निक्षेपः' न्यासः 'तुः' पूरणे 'द्रुमे द्रुमविषयः 'चतुर्विधः' नामादिः, द्विविधो भवति द्रव्ये आगमतो (नोआगमतश्च स त्रिविधः - ज्ञशरीर भव्यशरीरद्रुमस्तद्यतिरिक्तश्च स पुनस्त्रिविधः - एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, दुमायुर्नामगोत्रं वेदयन् भावतो द्रुमो भवति, एवमेव च पत्रस्यापि चतुर्विधो भवति निक्षेप इति । गाथात्रयाक्षरार्थः ॥ भावार्थस्तु पूर्ववत्, अन्वर्थनामतामरस्यादर्शयन्नाह - दुमपत्वम्मं अहाठईए उवक्कमेणं च । इत्थ कयं आइंमी तो तं दुमपत्तमज्झयणं ॥ २८३ ॥ Jain Education International For Personal & Private Use Only द्रुमपत्रक मध्ययनं . १० ॥३२०॥ www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy