SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ - - - उत्तराध्यतीति गम्यते, 'माय'त्ति सुव्यत्ययात् 'मायया' परवञ्चनात्मिकया गतेः-प्रस्तावात् सुगतेः प्रतिघातो-विनाशो नमिप्रनगतिप्रतिघातो भवति, 'लोभाद्' गाद्धर्यलक्षणात् 'दुहतो'त्ति द्विधा द्विप्रकारम्-ऐहिकं पारत्रिकं च भविष्यति अस्मा ज्याध्य.९ हादिति भयं-दुःखं, तदाशङ्कातः साध्वसं वा, कामेषु हि प्रार्थ्यमानेष्ववश्यंभावी क्रोधादिसम्भवः, स चेदृग् इति | ॥३१॥ कथं न तत्प्रार्थनातो दुर्गतिगमनमित्यभिप्रायः । यद्वा-सर्वमपि यदिन्द्रेणोक्तं तत् कषायानुपातीति तद्विपाकानुव-| नमिदमिति सूत्रार्थः ॥ एवं बहुभिरप्युपायैस्तमिन्द्रः क्षोभयितुमशक्तः किमकरोदित्याहअवउझिऊण माहणरुवं विउरुविऊण इंदत्तं । वंदति अभित्थुणंतो इमाहि महुराहि वग्गूहिं ॥५५॥ अहो ते णिजिओ कोहो, अहो माणो पराइओ । अहो ते णिरकिया माया, अहो लोभो वसीकओ॥५६॥ अहो ते अजवं साहू, अहो ते साहु ! मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ॥५७॥ 'अवउज्झिय'त्ति अपोह्य त्यक्त्वा 'ब्राह्मणरूपं धिग्वर्णवेषं 'विउरुविऊणं'ति विकृत्य 'इन्द्रत्वम्' उत्तरवैक्रियरूपमिन्द्रस्वभावं 'वन्दते' अनेकार्थत्वात् प्रणमति अभिष्टुवन्' आभिमुख्येन स्तुतिं कुर्वन् , 'आभिः' अनन्तरं वक्ष्यमाणाभिः । 'मधुराभिः' श्रुतिसुखाभिः' 'वग्गूहिति आर्षत्वाद्वाग्भिः-वाणीभिः, तद्यथा-'अहो' इति विस्मये 'ते' इति त्वया | नितराम्-अतिशयेन जितः अभिभूतः निर्जितः 'क्रोधः' कोपः, यतस्त्वमनमत्पार्थिववशीकरणप्रेरणायामपि न क्षुभित इत्यभिप्रायः, तथा 'अहो' 'ते' त्वया 'मानः' अहमितिप्रत्ययहेतुः ‘पराजितः' अभिभूतः, यस्त्वं मन्दिरं || - - - - dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy