________________
-
-
उत्तराध्य.
--
बृहद्वृत्तिः ।
॥३१४॥
ROCOCCASGAONLUC0AM
ततश्च-यस्माद् 'आत्मैव' जीव एव दुर्जयः ततः सर्वमिन्द्रियाद्यात्मनि जिते जितम् , अनेन चेन्द्रियादीनामेव दुःखहेतु- नमिप्रनत्वात्तजयतः सुखप्राप्तिः समर्थिता भवति । एवं च फलोपदर्शनद्वारेणैवंविधैव विजिगीषुता श्रेयसीत्याचष्टे, ततश्च ।।
ज्याध्य.९ यो नृपतिरित्याद्यपि तत्त्वतो विजिगीषुत्वदर्शनात् सिद्धसाधनतया प्रत्युक्तमिति सूत्रार्थः ॥ भूयोऽपि-'एय' ३७ सूत्रं । प्राग्वत् । नवरमनन्तरपरीक्षातो द्वेषोऽप्यनेन परिहृत इति निश्चित्य जिनप्रणीतधर्म प्रति स्थैर्य परीक्षितुकामः शक , इदमवोचत्
जइत्ता विउले जन्ने, भोइत्ता समणमाहणे । दच्चा भोचा य जहाय, ततो गच्छसि खत्तिया!॥ ३९॥ | व्याख्या-'जइत्त'त्ति याजयित्वा 'विपुलान्' विस्तीर्णान् 'यज्ञान्' यागान् 'भोजयित्वा' अभ्यवहार्य श्रमणाश्व-निर्ग्रन्थादयो ब्राह्मणाश्च-द्विजाः श्रमणब्राह्मणास्तान्, 'दत्त्वा' द्विजादिभ्यो गोभूमिसुवर्णादीन् , मुक्त्वा च मनोज्ञशब्दादीन् इट्वा च राजर्षित्वावाप्तौ खयं यागान् ततो गच्छ क्षत्रिय !, अनेन यद्यत्प्राणिप्रीतिकरं तत्तद्धर्माय,
यथा हिंसोपरमादि, प्राणिप्रीतिकराणि चामूनि यागादीनीत्यादिहेतुकारणे सूचिते एवेति सूत्रार्थः ॥ शक्रवचनान-1 है न्तरम् 'एय' ३९ सूत्रं प्राग्वत् ।
॥३१४॥ जो सहस्सं सहस्साणं मासे मासे गवं दए। तस्सावि संजमो सेओ. अदितस्सवि किंचणं ॥४०॥ व्याख्या-यः 'सहस्रं सहस्राणां' दशलक्षात्मकं मासे मासे 'गवां' प्रतीतानां 'दए'त्ति दद्यात्, 'तस्यापि' एव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org