SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ नमिप्रन ॥३१३॥ उत्तराध्य. जे केइ पत्थिवा तुन्भं, नानमंति नराहिवा!। वसे ते ठावइत्ता णं, तओ गच्छसि खत्तिया!॥३२॥ व्याख्या-ये केचित् इति सामस्त्योपदर्शकं 'पार्थिवाः' भूपालाः, 'तुभ'ति तुभ्यं 'नानमन्ति' न मर्यादया बृहद्वृत्तिः प्रवीभवन्ति, तुभ्यमिति च नमतियोगेऽपि चतुर्थीदर्शनात् , 'मात्रे पित्रे च सवित्रे च नमामी'त्यादिवददुष्टमेव, पठ्यते च–'तुभ'ति, तत्र च तवेति शेषविवक्षया षष्ठी, 'नराहिवा' इत्यत्र अकारो 'इखदीर्घा मिथ' इतिलक्षणात्, है ततश्च हे 'नराधिप !' नृपते ! 'वशे' इत्यात्मायत्तौ 'तानि ति अनानमत्पार्थिवान् ‘स्थापयित्वा' निवेश्य कृत्वेति-12 यावत् , ततो गच्छ क्षत्रिय ! । इहापि यो नृपतिः सोऽनमत्पार्थिवनमयिता, यथा भरतादिः, इत्यादिहेतुकारणे | अर्थतः आक्षिसे इति सूत्रार्थः ॥ एवं तु सुरपतिनोक्ते 'एय' ३३ सूत्रं प्राग्वत् ।___ जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एगं जिणेज अप्पाणं, एस से परमो जओ ॥ ३४ ॥ अप्पाणमेव जुज्झाहि, किं ते जुज्झेण वज्झओ। अप्पाणमेव अप्पाणं, जिणित्ता सहमेहति ॥ ३५ ।। ___ पंचिंदियाणि कोहं, माणं मायं तहेव लोहं च । दुजयं चेव अप्पाणं, सब्वमप्पे जिए जितं ॥ ३६॥ . व्याख्या-'य' इत्यनुद्दिष्टनिर्देशे 'सहस्रं दशशतात्मकं सहस्राणां प्रक्रमात् सुभटसम्बन्धिनां 'सङ्ग्रामे' युद्धे | है 'दुर्जये' दुरापपरपरिभवे 'जयेद्' 'अभिभवेत् , सम्भावने लिट्, 'एकम्' अद्वितीयं 'जयेत्' यदि कथञ्चिजीववीर्योल्लास तोऽभिभवेत् , कम् ?-'आत्मानं' स्वं, दुराचारप्रवृत्तमिति गम्यते, 'एषः' अनन्तरोक्तः 'से' इति तस्य जेतुः सुभटदश SRCAMERA ३॥ R For Personal & Private Use Only dan Education International ainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy