________________
ज्याध्य..
उत्तराध्य. न संशयितस्तथापि किमिहैव गृहं न कुरुषे ? अत आह-'यत्रैव' विवक्षितप्रदेशे 'गन्तुं' यातुम् 'इच्छेत्' अभिलपेत् । नमिप्रत्र
'तत्य'त्ति व्यवच्छेदफलत्वाद्वाक्यस्य तत्रैव-जिगमिषितप्रदेशे 'कुर्वीत' विदधीत खस्य-आत्मन आश्रयो वेश्म है। बृहद्वृत्तिः
खाश्रयस्तं, यद्वा शाश्वतं-नित्यं, प्रक्रमाद्गृहमेव, ततोऽयमर्थः-इदं तावदिहावस्थानं मार्गावस्थानप्रायमेव, यत्र तु | ॥३१२॥ जिगमिषितमस्माभिस्तत् मुक्तिपदं, तदाश्रयविधाने च प्रवृत्ता एव वयं, ततस्तत्करणे प्रवृत्तत्वात्कथं प्रेक्षावत्त्वक्षतिः१,
है तथा च यः प्रेक्षावानित्याद्यपि तत्त्वतः सिद्धसाधनतयैवावस्थितमिति सूत्रार्थः ॥ ततः पुनरपि 'एय' (२७)
सूत्रं प्राग्वत् ।| आमोसे लोमहारे य, गंठिभेए य तकरे । णगरस्स खेमं काऊणं, ततो गच्छसि खत्तिया ! ॥२८॥ हैव्याख्या-आ-समन्तात् मुष्णन्ति-स्तैन्यं कुर्वन्तीत्यामोषास्तान् , लोमानि-रोमाणि हरन्ति-अपनयन्ति प्राणिनां है।
ये ते लोमहाराः, किमुक्तं भवति ?-अतिनिस्त्रिंशतया आत्मविघाताशङ्कया च प्राणान् विहत्यैव ततः सर्वखमपह
रन्ति, तथा च वृद्धाः-लोमहाराः प्राणहारा इति, तांश्च, ग्रन्थि-द्रव्यसम्बन्धिनं भिन्दन्ति-घुर्घरकद्विकर्तिकादिना रविदारयन्तीति प्रन्थिभेदास्तान् , चशब्दो भिन्नक्रमः, ततस्तदेव कुर्वन्तीति तस्कराः-सर्वकालं चौर्यकारिणस्तां-||॥३१२॥
च, यत आहुर्वैयाकरणाः-'तद्वृहतोः करपत्योश्चौरदेवतयोः सुट् तलोपश्च' (६-१-१५७ वार्त्तिके ) इह चोत्साछायेति गम्यते 'प्रविश्य पिण्डी' मित्युक्तौ भक्षयेतिवत् , यद्वा सप्तम्येवेयं बबर्थे चैकवचनं, ततश्चामोषादिषूपताप
KUUSAASASUS***
Jain Educational
For Personal & Private Use Only
www.jainelibrary.org