SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सरा- बृहदान प्रायम् , आत्मा च वृक्षकल्पः, तत्त्वतो हि नियतकालमेव सहावस्थितत्वेन उत्तरकालं च खखगतिगामितया द्रुमा- नमिप्रन्न|श्रितखगोपमा एवामी खजनादयः, उक्तं हि-"यद्वद् द्रुमे महति पक्षिगणा विचित्राः, कृत्वाऽऽश्रयं हि निशि ज्याध्य.९ यान्ति पुनः प्रभाते । तद्वजगत्यसकृदेव कुटुम्बजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥ १॥” इति, ततश्चाऽऽ- क्रन्दादिदारुणशब्दहेतुत्वं हेतुत्वेनाभिधीयमानमसिद्धम् , एते हि खजनादयो वातेर्यमाणद्रुमविश्लिष्यत्खगा इव ४ खखप्रयोजनहानिमेवाऽऽशङ्कमानाः क्रन्दन्ति, आह च-"आत्मार्थ सीदमानं खजनपरिजनो रौति हाहारवार्ता,-18 भार्या चात्मोपभोगं गृहविभवसुखं स्वं च यस्याश्च कार्यम् । क्रन्दत्यन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वाऽन्यस्तत्र किञ्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥ १॥” एवं चाऽऽक्रन्दादिदारुणशब्दानाम-2 भिनिष्क्रमणहेतुकत्वमसिद्धं, खप्रयोजनहेतुकत्वात् तेषां, तथा च भवदुक्ते हेतुकारणे असिद्धे एवेत्युक्तं भवतीति । सूत्रार्थः ॥ ततश्च एयमहूँ निसामित्ता, हेउकारणचोइओ। ततो णमि रायरिसिं, देविंदो इणमब्बवी ॥ ११ ॥ ___ व्याख्या-एनमर्थं निशम्य हेतुकारणयोः अनन्तरसूत्रसूचितयोश्चोदितः-असिद्धोऽयं भवदभिहितो हेतुः कारणं चेत्यनुपपत्त्या प्रेरितः हेतुकारणचोदितः, ततो नमि राजर्षि देवेन्द्रः 'इदं वक्ष्यमाणम् अब्रवीत् इति सूत्रार्थः ॥ ॥३०॥ किं तदित्याह Jain Education International For Personal & Private Use Only w.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy