SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ज्याध्य.९ उत्तराध्य. ६ विहारारामादीति प्रक्रमः, क सति ?-'प्रव्रजति' प्रव्रज्यामाददाने 'तदा' तस्मिन् काले, राजा चासौ राज्यावस्था- नमिप्रनबृहद्वृत्तिः माश्रित्य ऋषिश्च तत्कालापेक्षया राजर्षिः, यदिवा राज्यावस्थायामपि ऋषिरिव ऋषिः-क्रोधादिषडूवर्गजयात् , तथा च राजनीतिः-"कामः क्रोधस्तथा लोभो, हर्षो मानो मदस्तथा । षड्वर्गमुत्सृजेदेनं, तस्मिंस्त्यक्ते सुखी नृपः। १३०७॥ 8॥१॥” तस्मिन् 'नमौ' नमिनानि, 'अभिनिष्क्रामति' गृहात् कषायादिभ्यो वा निर्गच्छतीति सूत्रार्थः ॥ पुन-2 रत्रान्तरे यदभूत्तदाह अन्भुटियं रायरिसिं, पव्वजाठाणमुत्तमं । सक्को माहणस्वेणं, इमं वयणमब्बवी ॥६॥ | व्याख्या-'अभ्युत्थितम्' अभ्युद्यतं 'राजर्षि' प्राग्वत् प्रव्रज्यैव स्थानं तिष्ठन्ति सम्यग्दर्शनादयो गुणा अस्मिन्निति कृत्वा प्रव्रज्यास्थानं, प्रतीति शेषः, 'उत्तम प्रधानं, सुब्ब्यत्ययेन सप्तम्यर्थे वा द्वितीया, ततःप्रव्रज्यास्थान उत्तम | 'अभ्युपगतं' तद्विषयोद्यमवन्तं 'शक्रः' इन्द्रो 'माहनरूपेण' ब्राह्मणवेषेण, आगयेति शेषः, तदा हि तस्मिन् महा त्मनि प्रव्रज्यां ग्रहीतुमनसि तदाशयं परीक्षितुकामः खयमिन्द्र आजगाम, ततः स 'इदं' वक्ष्यमाणम् , उच्यत इति । ६ वचनं-वाक्यम् 'अब्रवीत्' उक्तवानिति सूत्रार्थः ॥ यदुक्तवांस्तदाह ॥३०७॥ किं नु भो अज मिहिलाए, कोलाहलगसंकुला। सुचंति दारुणा सद्दा, पासाएसु गिहेसु अ॥७॥ व्याख्या-'किम्' इति परिप्रश्ने 'नु' इति वितर्के भो' इत्यामन्त्रणे अद्य' एतस्मिन् दिने 'मिथिलायां' नगयों कोला-IRI ज्यां ग्रहीतुमनसि तदा सूत्रार्थः ॥ यदुक्तवाला दारुणा सद्दा, पासापालायां' नगयों कोला-11 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy