SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः 4-CROCOSCARSA ज्याध्य.९ उत्तराध्य. अनेकार्थत्वादशीकुरुते वा, वर्तमाननिर्देशः प्राग्वत् , यद्वा 'समिक्ख'त्ति समैक्षिष्ट समीक्षितवान् 'धर्म' यतिधर्म । नमिप्रन यदा 'ते' त्वया 'पैतृके' पितुरागते राज्ये कृता-पिहिताः कृत्यानि कुर्वन्ति-अनुतिष्ठन्ति कृत्यकरा-नियोगिनो : बहवः-प्रभूताः, तदैव कृत्यकरत्वं स्वयं तव कर्तुमुचितमासीदित्युपस्कारः, 'तेषामिति कृत्यकराणां कृत्यं-परापराधप-13 ॥३०५॥ दारिभावनादि कर्तव्यं परित्यज्य' व्रतालीकारादपहाय अद्य 'कत्यकरो नियक्तकः-अन्यदोषचिन्तको 'भवान' त्वं. कि मिति जात इति शेषः। तथा 'मोक्खाय घडसी'ति प्राकृतत्वान्मोक्षाय-मोक्षार्थ 'घटते' चेष्टते, तथा 'अत्तणिस्सेसकारए। त्ति आत्मनो निःशेषमिति-शेषाभावं प्रक्रमात् कर्मणः करोति-विधत्त इत्यात्मनिःशेषकारकः, यद्वा 'णिस्सेस'त्ति । ४/निःश्रेयसो मोक्षस्तत्कारको । 'मोक्षमार्ग' मुक्त्यध्वानं 'प्रतिपन्नेषु' अङ्गीकृतवत्सु साधुषु ब्रह्मचारिषु 'अहियत्थति | अहितार्थ 'निवारयन्' निषेधयन् 'न दोष' परापवादलक्षणमस्येति शेषः, 'वक्तुम्' अभिधातुमर्हसि, यथा हि भवान् || अहितान्निवारयन् , कथं गर्हसीत्यादि, एवं नमिरपि अद्य कृत्य करो भवानिति कृत्यकरत्वलक्षणादहितान्निवारयति, . तथा दुर्मुखोऽपि सञ्चयं किं करोषि ? इति सञ्चयत एवाहितान्निषेधयतीति नायं परापवाद इति वक्तुमुचितं, यद्वा-1॥३०५॥ ४ा अहियत्थं णिवारितो'त्ति सुव्यत्ययादहितार्थानिवारयन्तं न 'दोष'मिति मतुब्लोपान्न दोषवन्तं वक्तुमर्हसि, तथा चार्षम्-"रूसऊ वा परो मा वा, विसं वा परियत्तउ । भासियव्वा हिया भासा, सपक्खगुणकारिया ॥१॥" NSACCESS Jain Education International For Personal & Private Use Only '- w.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy