________________
उत्तराध्य. मुंहं कयं । तस्स किर करकंडस्स आबालत्तणा सा कंडू अत्थि चेव, तेण कंडूयगं गहाय मसिणं कण्णो कंडूइतो, तं नमिप्रन
त तेण एगत्थ संगोवियं, तं दुम्मुहो पेच्छइ, सो भणइ-'जया रजं०' सिलोगो, जाव करकंडू पडिवयणं न देति ताव की बृहद्वृत्तिः
ज्याध्य.९ णमी वयणसमकं इमं भणइ-'जया ते पेतिते रजे०' सिलोगो, किं तुम एयस्स आउत्तगोत्ति भणति, ताहे गंधारो ॥३०४॥ भणति-'जया सर्व परिचज' सिलोगो, ताहे करकंडू भणति-'मोक्खमग्गपवण्णाणं०' सिलोगो "रूसऊ वा परो । हमा वा विसं वा परियत्तउ । भासियचा हिया भासा, सपक्खगुणकारिया ॥१॥" इत्येष सम्प्रदायः । एष एव च गाथा
कदम्बकभावार्थः, अक्षरार्थस्तु स्पष्ट एव, नवरं मिथिला नाम नगरी, तस्याः पतिः-खामी मिथिलापतिस्तस्य, अनेनान्येषामपि तत्पतीनां सम्भवात् तद्व्यवच्छेदमाह, 'नमेः' नमिनाम्नः, 'छम्मासायंकविजपडिसेहो त्ति षण्मासानातको-दाहज्वरात्मको रोगः षण्मासातङ्कः तत्र वैद्यैः-भिषग्भिः प्रतिषेधो-निराकरणम् , अचिकित्स्योऽयमित्यभिधानरूपः षण्मासातङ्कवैद्यप्रतिषेधः, 'कत्तिय'त्ति कार्तिकमासे 'सुविणगदंसणंति' खप्न एव खप्नकस्तस्मिन् दर्शन | १ मुखं कृतं । तस्य किल करकण्डोः आबाल्यात् सा कण्डूरस्ति चैव, तेन कण्डूयनं गृहीत्वा मसृणं कौँ कण्डूयिती, तत्तेनैकत्र संगो४||पितं, तदुर्मुखः पश्यति, स भणति-यदा राज्यं० श्लोकः, यावत्करकण्डूः प्रतिवचनं न ददाति तावत् नमिर्वचनसममिदं भणति-यदा ते ||
पैतृके राज्ये० श्लोकः, किं त्वमेतस्यावर्तक इति भणति, तदा गान्धारो भणति-यदा सर्व परित्यज्य० श्लोकः, तदा करकण्डूभणतिMI'मोक्षमार्गप्रपन्नानां श्लोकः । रुष्यतु वा परो मा वा विष वा पर्यत्तु । भाषितव्या हिता भाषा स्वपक्षगुणकारिणी (का) ॥ १ ॥
SSSRO
RECEDEKARNAGAR
dain Education International
For Personal & Private Use Only
www.jainelibrary.org