________________
मंदरो जिणमहिमाइसु आगएण दिद्वपुरोत्ति संबुद्धो पतितो 'बहुयाण०-' सिलोगो ३ ॥ इओ य गंधारजणविस-1 एसु पुरिसपुरं णाम नयरं, तत्थ णग्गती राया, सो य अन्नया अणुजत्तं णिग्गतो पेच्छइ-चूयं कुसुमियं, तेणेगा 3 मंजरी गहिया, एवं खंधावारेणं लयंतेणं कठ्ठावसेसो कतो, पडिनियत्तो पुच्छति-कहिं सो चूयरुक्खो ?, अमञ्चेण ॥ अक्खातो एसोत्ति, तो किह कट्ठाणि कतो ?, भणति-तुम्भेहिं एक्का मंजरी गहिया, पच्छा सवेणवि जण गहिया, सो चिंतेइ-एवं रजसिरित्ति, जाव रिद्धी ताव सोहति, अलाहि 'जो चूय०' गाहा, सोऽवि विहरति ४॥ चत्तारिवि 2 विहरमाणा खिइपतिहिए णयरे चाउद्दार देउलं, पुत्रेण करकंडू पविठ्ठो, दुम्मुहो दक्खिणेण, किह साहुस्स अन्नामुहो| |अच्छामित्ति तेण वाणमंतरेण दक्षिणपासेवि मुहं कयं, नमी अवरेण, तओवि मुहं कयं, गंधारो उत्तरेण, तोऽवि | । १ मन्दरो जिनमहिमादिष्वागतेन दृष्टपूर्व इति संबुद्धः प्रव्रजितः 'बहूनां० श्लोकः ३ ॥ इतश्च गान्धारजनविषयेषु पुरुषपुरं नाम नगरं, तत्र नग्गती राजा, स चान्यदाऽनुयात्रं निर्गतः पश्यति-चूतं कुसुमितं, तेनैका मञ्जरी गृहीता, एवं स्कन्धावारेणाददानेन काष्ठावशेषः कृतः, प्रतिनिवृत्तः पृच्छति-क स चूतवृक्षः ?, अमात्येनाख्यात एष इति, तदा कथं काष्ठीकृतः?, भणति-युष्माभिरेका मजरी गृहीता, पश्चात्सवेणापि जनेन गृहीता, स चिन्तयति एवं राज्यश्रीरिति, यावदृद्धिस्तावच्छोभते, अलम् 'यश्भूत०' गाथा, सोऽपि विहरति ४ ॥ चत्वारोऽपि | विहरन्तः क्षितिप्रतिष्ठिते नगरे चतुर देवकुलं, पूर्वेण करकण्डूः प्रविष्टः, दुर्मुखो दक्षिणेन, कथं साधोः पराङ्मुखस्तिष्ठामीति तेन व्यन्तरेण दक्षिणपार्श्वेऽपि मुखं कृतं, नमिरपरेण, ततोऽपि मुखं कृतं, गान्धार उत्तरेण, ततोऽपि
*
र वकुलं, पूर्वेण करकण्डूः प्रजिअलम् 'यधूत०' गाथा, सोऽपिता , पश्चात्स-1
***
Jain Education.in
For Personal & Private Use Only
Mainelibrary.org