SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ बृहनुत्तिः उत्तराध्य. अथ नवममध्ययनम् । नमिप्रव1 ॥ उक्तमष्टममध्ययनं, साम्प्रतं नवममारभ्यते-अस्य चायमभिसम्बन्धः-अनन्तराध्ययने निर्लोभत्वमुक्तम् , ज्याध्य.९ इह तु तदनुष्ठितेः इहैव देवेन्द्रादिपूजोपजायत इति दयते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्ट- ॥२९८॥ यवर्णनं पूर्ववद्यावन्नामनिष्पन्ननिक्षेपेऽन्वर्थानुगतं नमिप्रव्रज्येतिनाम, अतो नमेः प्रव्रज्यायाश्च निक्षेपो वाच्य इत्युभयनिक्षेपाभिधानायाह नियुक्तिकृत् निक्खेवो उ नमिमि चउबिहो दु० ॥२६०॥ जाणग० ॥ २६१ ॥ नमिआउनामगोयं वेयंतो भावतो नमी होइ। तस्स य खलु पवज्जा नमिपवज्जति अज्झयणं ॥ २६२ ॥४ है पवजानिक्खेवो चउबिहो अन्नतिथिगा दवे । भावमि उ पवजा आरंभपरिग्गहचाओ ॥ २६३ ॥ है व्याख्या-'निक्षेपः' न्यासः, 'तुः' पूरणे, 'नमो' नमिविषयः 'चतुर्विधः' चतुर्भेदो नामादिः, तत्र च नामस्थापने सुगमे, 'द्विविधः' विभेदो भवति 'द्रव्ये' द्रव्यविषयः, तमेवाह-आगमनोआगमतः, तत्रागमतो ज्ञाताऽनुपयुक्तः, नो-12 दू आगमतश्च स 'त्रिविधः' त्रिभेदः, 'जाणगसरीरभविए तत्वइरित्ते यत्ति नमिशब्दस्य प्रत्येकमभिसम्बन्धात् ज्ञशरीरनमि-18 भव्यशरीरनमिस्तद्व्यतिरिक्तनमिश्च, 'स' तयतिरिक्तनमिर्भवेत त्रिविधः-एकमविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy