________________
लमिति (पा० ३-३-१) बहुलवचनाच्छः, यद्वा-'इत्यि'त्ति स्त्रियो 'विप्पजहे'त्ति विप्रजह्यात्, पूर्वत्र च नारीग्रहणान्मनुष्यस्त्रिय एवोक्ता, इह च देवतिर्यक्सम्बन्धिन्योऽपि त्याज्यतयोच्यन्ते इति न पौनरुक्त्यमुपदेशत्वाद्वा, 'अनगारः' प्राग्वत् , किं पुनः कुर्यादित्याह-'धर्ममेव' ब्रह्मचर्यादिरूपं, चस्यावधारणार्थत्वात् , 'पेशलम्' इह परत्र
चैकान्तहितत्वेनातिमनोज ज्ञात्वा' अवबुध्य, 'तत्र' इति ध 'स्थापयेत्' निवेशयेद् ‘भिक्षुः' यतिः आत्मानं विषयाभिलाषनिषेधत इति सूत्रार्थः ॥ अध्ययनार्थोपसंहारमाहदइइ एस धम्मे अक्खाए कविलेणं च विसुद्धपण्णेणं। तरिहिंतिजे उ काहिंति तेहिं आराहिया दुवे लोगु२०त्तियेमि* | व्याख्या-'इति' अनेन प्रकारेण 'एषः' अनन्तरमुक्तरूपः 'धर्मः' यतिधर्मः आङिति सकलतत्ख रूपाभिव्याप्त्या |
ख्यातः-कथितः आख्यातः, केनेत्याह-'कपिलेन' इत्यात्मानमेव निर्दिशति, पूर्वसङ्गतिकत्वादमी मद्वचनतः । ६ प्रतिपद्यन्तामिति, 'चः' पूरणे, 'विशुद्धप्रज्ञेन' निर्मलावबोधेन, अतोऽर्थसिद्धिमाह-'तरिहिंतित्ति तरिष्यन्ति, भवार्ण-४ वमिति शेषः, 'ये' इत्यविशेषाभिधानं, 'तुः' पूरणे, ततो विशेषत एव तरिष्यन्ति, ये 'करिष्यन्ति' अनुष्ठास्यन्ति, प्रक्रमादमुं धर्मम् , अन्यच्च 'तैः' 'आराधितौ' सफलीकृतौ द्वौ' द्विसङ्ख्यौ लोको, इहलोकपरलोकावित्यर्थः, इह , महाजनपूज्यतया परत्र च निःश्रेयसाभ्युदयप्राप्त्येति सूत्रार्थः ॥ 'इतिः' परिसमाप्तौ ब्रवीमि इति नयाश्च प्राग्वदिति॥ इति श्रीशान्त्याचार्यविरचितायां शिष्यहितायां विशेषटीकायामिदमष्टममध्ययनं व्याख्यातं कापिलं नाम ॥
ainelibrary.org
Jaln Education
|
For Personal & Private Use Only