SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ -SC उत्तराध्य. व्याख्या-'ये' इति प्राग्वत् , 'लक्षणं च' शुभाशुभसूचकं पुरुषलक्षणादि, रूढितः तत्प्रतिपादकं शास्त्रमपि लक्षणं, कापिली तद्यथा-अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं खरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥ बृहद्वृत्तिः याध्य.८ 'खप्नं चे'त्यत्रापि रूढितः खप्नस्य शुभाशुभफलसूचकं शास्त्रमेव, तद्यथा-'अलङ्कृतानां द्रव्याणां, वाजिवारणयोस्तथा। ॥२९५॥ 18 वृषभस्य च शुक्लस्य, दर्शने प्रामुयाद्यशः ॥१॥ मूत्रं वा कुरुते खप्ने, पुरीषं चापि लोहितम् । प्रबुध्येत तदा कश्चि लभते सोऽर्थनाशनम् ॥ २॥ अंगविजं च'त्ति अङ्गविद्यां च शिरःप्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिका 'सिरफुरणे किर रजं' इत्यादिकां विद्या, प्रणवमायावीजादिवर्णविन्यासात्मिकां वा, यद्वा-अङ्गानि-अङ्गविद्याव्यावर्णिणतानि भीमान्तरिक्षादीनि विद्या 'हलि!२ मातङ्गिनी स्वाहा' इत्यादयो विद्यानुवादप्रसिद्धाः, ततश्चाङ्गानि च विद्याश्चाङ्गविद्याः, प्राग्वद् वचनव्यत्ययः, 'चः' सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते-व्यापारयन्ति, पुनर्ये इत्युपादानं लक्षणादिभिः | धसूचनार्थ, ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव, ते किमित्याह-'न हु' नैवर 'ते' एवंविधाः 'श्रमणाः' साधवः 'उच्यन्ते' प्रतिपाद्यन्ते, इह च पुष्टालम्बनं विनतद्यापारणत एवमुच्यते, अन्यथा | ६ करवीरलताभ्रामकतपखिनोऽप्येवंविधत्वापत्तेः, एवमार्यैः आचार्यै 'आख्यातं' कथितम् , अनेन यथावस्थितवस्तुवा- ॥२९५॥ है दितयाऽऽत्मनि परापवाददोषं व्यपोहत इति सूत्रार्थः ॥ ते चैवंविधा यदवामुवन्ति तदाह-- इह जीवियं अनियमित्ता पन्भट्टा समाहिजोगेहिं । ते कामभोगरसगिडा उववजंति आसुरे काए ॥ १४ ॥ For Personal & Private Use Only Jain Education Internet www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy