________________
I सेविजा इत्यस्यानन्तरं द्रष्टव्यः, ततश्च प्रान्तान्यन्तानि च सेवेतैव न त्वसाराणीति परिष्ठापयेद् , गच्छनिर्गतापे
क्षया वा प्रान्तानि चैव सेवेत, तस्य तथाविधानामेव ग्रहणानुज्ञानात् , कानि पुनस्तानीत्याह-'सीयपिंड'ति
शीतलः पिण्डः-आहारः, शीतश्चासौ पिण्डश्च शीतपिण्डस्तं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यात् अत आहहै 'पुराणाः' प्रभूतवर्षधृताः 'कुल्माषाः' राजमाषाः, एते हि पुराणा अत्यन्तपूतयो नीरसाश्च भवन्तीत्येतद्रहणम् , है|
उपलक्षणं चैतत् पुराणमुद्गादीनां, 'अदु' इति अथवा 'बुक्कसं' मुद्गमापादिनखिकानिष्पन्नमन्नमतिनिपीडितरसं वा |'पुलाकम् ' असारं वल्लचनकादि, वा समुचये, 'जवण'त्ति यापनार्थ-शरीरनिर्वाहणार्थ, वा समुच्चये, उत्तरत्र योक्ष्यते, || 'सेवए'त्ति सेवेतोपभुजीत, यापनार्थमित्यनेनैतत् सूचितं-यदि शरीरयापना भवति तदैव निषेवेत, यदि त्वतिवातो
द्रेकादिना तद्यापनैव न स्यात्ततो न निषेवेत्रापि, गच्छगतापेक्षमेतत् , तन्निर्गतश्चैतान्येव यापनार्थमपि निषेवेत, PM मन्थु वा-बदरादिचूर्णम् , अतिरूक्षतया चास्य प्रान्तत्वं, सेवेतेति सम्बन्धः, पठ्यते च- जवणट्टाए णिसेवए मंधु' ति, तथैव नवरं मन्थुमित्यत्र चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, असारवस्तूपलक्षणं चोभयत्र मन्थुग्रहणं, पुनः क्रियाऽभिधानं च न सकृदेवावाप्तान्यमूनि सेवेत किन्त्वनेकधाऽपीतिख्यापनार्थमिति सूत्रार्थः ॥ यदुक्तं-'शुद्धषणाखात्मानं स्थापयेदिति, तद्विपर्यये बाधकमाहजे लक्खणं च सविणं च अंगविजं च जे पउंजंति।न हते समणा वच्चंति एवं आयरिएहिं अक्खायं ॥१३॥
3902040060COACCORRECRG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org