________________
उत्तराध्य.
एतासु च शु?षणाः पञ्च, जिनकल्पिकापेक्षमेतत् , उक्तं हि तदधिकारे-पंचसु गहो दोसु अभिग्गहो'त्ति, एताश्च | कापिली
ज्ञात्वा' अवबुध्य, किमित्याह-'ज्ञानस्य फलं विरतिरिति तत्रे'त्येषणासु स्थापयेत्' निवेशयेत् , भिक्षत इत्येवंबृहद्वृत्तिः
धर्मा तत्साधुकारी चेति भिक्षुः सन् 'आत्मानं' खं, किमुक्तं भवति ?-अनेषणापरिहारेणैषणाशुद्धमेव गृह्णीयात् , ॥२९४॥ व तदपि किमर्थमित्याह-'जायाए'त्ति यात्रायै संयमनिर्वहणनिमित्तं 'घासंति ग्रासमेषयेद्-गवेषयेत् , उक्तं हि-"जह १
सगडक्खोवंगो कीरति भरवहणकारणा णवरं । तह गुणभरवहणत्थं आहारो बंभयारीणं ॥१॥ति, एषणाशुद्धमप्यादाय कथं भोक्तव्यमिति ग्रासैषणामाह-रसेषु-स्निग्धमधुरादिषु गृद्धो-गृद्धिमान् रसगृद्धो 'न स्यात्' न भवेत् , 'भिक्खाए'त्ति भिक्षादो भिक्षाको वा, अनेन रागपरिहार उक्तः, द्वेषपरिहारोपलक्षणं चैतत् , ततश्च रागद्वेषर-8 हितो भुञ्जीतेत्युक्तं भवति, यदुक्तम्- "रागहोसविमुत्तो भुंजेज्जा णिज्जरापेही"ति, सूत्रगर्भार्थः ॥ अगृद्धश्च रसेषु : यत्कुर्यात्तदाहपंताणि चेव सेविजा सीयपिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा जवणट्ठा निसेवए मंथु ॥१२॥ | व्याख्या-'प्रान्तानि' नीरसानि, अन्नपानानीति गम्यते, चशब्दादन्तानि च, एवोऽवधारणे, स च भिन्नक्रमः||"
१ पञ्चसु ग्रहो द्वयोरभिग्रह इति । २ यथा शकटाक्षोपाङ्गः क्रियते भारवहनकारणात् नवरम् । तथा गुणभरवहनाथेमाहारो ब्रह्मचारिन Mणाम् । ३ रागद्वेषविमुक्तो भुञ्जीत निर्जराप्रेक्षी ।
॥२९४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org