________________
उत्तराध्य.
बृहद्वृत्तिः ॥२९॥
| व्याख्या-पाणे य णातिवाएजत्ति चशब्दो व्यवहितसम्बन्धः, ततश्च प्राणान्-इन्द्रियपञ्चकादीन् नातिपात- कापिलीयेत् , यस्त्विति गम्यते, चशब्दातू कारणानुमत्योरपि निषेधः, मृषावादादिनिवृत्त्युपलक्षणं चैतत् , किमिति प्राणा-15
याध्य.८ नातिपातयेदित्याह-से'त्ति यः प्राणान्नातिपातयिता स 'समितः' समितिमान् इति 'उच्यते' अभिधीयते, कीदृशः सन् ? इत्याह-'त्रायी' इत्यवश्यं प्राणित्राता, समितत्वेऽपि को गुणः ?, उच्यते-'ततः' इति तस्मात् समितात्
'पापकम्' अशुभं 'कम्म ज्ञानावरणादि 'निर्याति' निर्गच्छति, पठन्ति च-णिग्णाईत्ति अत्र देशीयदत्वादधोगच्छति, किमिव ?-उदकमिव, कुतः ?-'स्थलाद' अत्युन्नतप्रदेशात् , अनेन च पूर्ववद्धस्य कर्मणोऽभाव | RI उक्तः, न लिप्यते त्रायीति च बद्धमानस्येति न पौनरुक्त्यं, पापग्रहणं चास्यावश्यंतयाऽभावख्यापक, पुण्यस्य हि संहननादिदोषान्मुक्त्यनवाप्तवाद्युत्पत्तौ सम्भवोऽपि स्यात् , अन्यथा हि पुण्यस्यापि खर्गनिगडप्रायतया विनिर्गम एव विनिमुक्तिरिति सूत्रार्थः॥ यदुक्तं-'प्राणान्नातिपातयेदिति तदेव स्पष्टयितुमाह
जगनिस्तिएहिं भूएहिं तसनामेहिं थावरेहिं च । नो तेसिमारभे दंडं मणसावयसाकायसा चेव ॥१०॥ __ व्याख्या-जगत्-लोकस्तस्मिन् निश्रितानि-आश्रितानि जगनिश्रितानि तेषु 'भूतेषु' जन्तुषु 'तसनामेसुत्ति || Ren
सनामकम्मोदयवत्सु द्वीन्द्रियादिषु 'स्थावरेषु' तन्नामकर्मोदयवर्तिपु पृथिव्यादिषु, चः समुच्चये, 'नो' नैव 'तेसि || |ति तेषु रक्षणीयत्वेन प्रतीतेषु 'आरभेत' कुर्यात् दण्डनं दण्डः स चेहातिपातात्मकस्तं, 'मणसावयसाकायसा चेव'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org