SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. व्याख्या-भुज्यन्त इति भोगाः-मनोज्ञाः शब्दादयः ते च ते आमिषं चात्यन्तगृद्धिहेतुतया भोगामिषं तदेव| Bकापिलीदूषयत्यात्मानं दुःखलक्षणविकारकरणे न भोगामिपदोपस्तस्मिन् विशेषेण सन्नो-निमनो भोगामिषदोपविषण्णः, यद्वा-3 याध्य.८ भोगामिपस्य दोषा भोगामिपदोषाः ते च तदास तस्स विचित्रक्लेशा अपयोत्पत्तौ च तत्पालनोपायपरतया व्याकु-, ॥२९१॥ लवादयस्तैर्विषण्णो-विषादं गतो भोगामिपदोपविषण्णः, आह च-"जया य कुकुर्युवस्सा, कुततीहि विहम्मइ ।। हत्थीव बंधणे बद्धो, स पच्छा परितप्पइ ॥१॥ पुत्तदारपरिक्किण्णो, मोहसंताणसंतता । पंकोसण्गो जहा णागो, स 3 पच्छा परितप्पति ॥ २॥"ति । 'हियणिस्सेसबुद्धियोचत्थेति हितः-एकान्तपथ्यो निःश्रेयसो-मोक्षः अनयोः कर्मधारये हितनिःश्रेयसः, यद्वा हितो-यथाभिलाषितविषयावाप्याऽभ्युदयः निःश्रेयसः स एव तयोर्द्वन्द्वः, ततश्च तत्र || तयोर्वा 'बुद्धिः' तत्प्रात्युपायविषया मतिः तस्यां विपर्ययवान् सा वा विपर्यस्ता यस्य स हितनिःश्रेयसबुद्धिविपर्यस्तः | 3 विपर्यस्तहितनिःश्रेयसबुद्धिा, विपर्यस्तशब्दस्य तु परनिपातः प्राग्वत् , यद्वा विपर्यस्ता हिते निःशेषा बुद्धिर्यस्य स तथा, बालश्च-अज्ञः ‘मंदिए'त्ति सूत्रत्वान्मन्दो-धर्मकार्यकरणं प्रत्यनुद्यतः 'मूढो' मोहाकुलितमानसः, स एवंविधः । किमित्याह-'बध्यते' लिप्यतेऽर्थाजानावरणादिकर्मणा मक्षिकेव 'खेले' श्लेष्मणि, रजसेति गम्यते, इदमुक्तं भवति १ यदा च कुकुटुम्बस्य कुततिमिहिन्यते । हस्तीव बन्धने बद्धः स पश्चात्तरितप्यते ॥ १ ॥ पुत्रदारपरिकीगों मोहसंतानसततः । पकावसन्नो यथा नागः स पश्चात्परितप्यते ॥ २॥ ॥२९॥ dain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy