________________
वा भवेत् ' स्यात् तत् क्रियत इति कर्म तदेव कर्मकम्-अनुष्ठान, यत् कीदगियाह-येन कर्मणा हेती (पा०२-३ २३) तृतीया' अहमित्यात्मानं निर्दिशति, 'दुर्गति नरकादिकां 'ण गच्छेजति न गच्छेयं-न यायां, पठन्ति च-जेणाधं दुग्गई तो मुघेज'त्ति सुगमम् , अत्र भगवतश्छिनसंशयत्वेऽपि मुक्तिगामितया दुर्गत्यसत्त्वेऽपि च प्रतिबोध्य| पूर्वसङ्गतिकापेक्षमित्थमभिधानं, नागार्जुनीयास्तु प्रथमपदमेवं पठन्ति-'अधुमि मोहगहणए' तत्र मुद्यतेऽनेन जान-21 नपि जन्तुरिति मोहो-दर्शनमोहनीयादिः तेन गहनो-गुपिलो मोहगहनः स एव मोहगहनास्तस्मिन्निति सूत्रार्थः ॥ एवं च भगवतोद्गीते तेऽप्येनमेव ध्रुवकं प्रत्युद्गायन्ति तालं च कुट्टयन्ति, तैश्च प्रत्युद्गीते भगवानाहविजहित्तु पुव्वसंजोगं न सिहं कहिंचि कुविजा। असिह सिणेहकरेहिं दोसपउसेहि मुच्चई भिक्खु ॥२॥ | व्याख्या-'विहाय' विशेषेण-तदननुस्मरणाद्यात्मकेन हित्वा-यक्त्वा, कमित्याह-पुरा परिचिता मातृपित्रादयः पूर्वशब्देनोच्यन्ते ततस्तैः, उपलक्षणत्वादन्यैश्च खजनधनादिभिः संयोगः-सम्बन्धः पूर्वसंयोगतं, ततः किमित्याहन 'स्नेहम् ' अभिष्वङ्गं क्वचिद्वाऽभ्यन्तरे वा वस्तुनि 'कुचिजत्ति कुर्वीत, तथा च को गुण इसाह-असिणेहति । प्राकृतत्वाद्विसर्जनीयलोपेऽलेहः-अविद्यमानप्रतिवन्धः, 'सिणेहकरेहिति सुव्यसयादपेर्गम्यमानत्वाच स्नेहकरेष्वपि 31 -स्नेहकरणशीलेष्वपि पुत्रकलत्रादिषु, आस्तामन्येविसपिशब्दार्थः, 'दोषपदैः' अपराधस्थानः 'मुच्यते त्यज्यते, किमुक्तं । भवति ?-निरतिचारचारित्रो भवति, अमुक्तनेहो हि कलवाद्यभिष्वङ्गात् दोषपदमतिचाररूपमाप्नुयाद्, 'मिथु'-2
dain Education International
For Personal & Private Use Only
anww.jainelibrary.org